www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 101

|| śrī mahārājājī śrī bīsana siṃghajī
||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalāṃnu ṣāṃnāṃjāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa suṃ bhalā hai | śrī mahārājājājī rā sīṣa ssmācāra (sic!) sadā prasāda karāvajau jī | śrījī māita chai ghaṇī chai | śrī paramesurajī rī jāyagā chai | mhe śrījī rā ṣāṃnāṃjāda baṃdā chāṃ jī | śrī pātisāhajī śrī mahārājājī suṃ maharavāṃna chai | śrī mahārājājī suṣa pāvajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| mahārājādhirāja salāṃmata - śrī mahārājājī ro paravāṃno posa suda 12 āyo māthai caḍhāya līyo tamāma sarapharājī ṣāṃnāṃjāda navājī hui tasalīmāṃ bajāya lyāyā jī |

| mahārājādhirāja salāṃmata - śrījī āpa kā ṣāṃnāṃjāda baṃdā jāṃna megharāja nai vakālata rī ṣīdamata suṃ sarapharāja kīyo tī kī tasalīmāṃ bajāya lyāyo jī | ara ṣāṃnāṃjāda nai hukama āyo ja megharāja āvai jītarai tuṃ kāṃma kāja suṃ ṣabaradāra rahajai su mahārājādhirāja salāṃmata - mavāphaka hukama rai ṣāṃnāṃjāda kāṃma kāja suṃ ṣabaradāra huvo jī | ara asada ṣāṃjī ruhalā ṣāṃjī baharamaṃda ṣāṃjī lutaphalā ṣāṃjī salābata ṣāṃjī nai ṣata bhejyā thā su salābata ṣājī to hajura mai ruhalā ṣāṃjī rā nāyaba hai su vāṃ nai to ṣata dīyo sārī hakīkata jmayata rī badabasata rī kahī ara baharamaṃda ṣāṃ dīna pāṃca sāta mai āsī taba desuṃ ara asada ṣāṃjī ruhalā ṣāṃjī nai ṣata bheja desuṃ ara lutaphalā ṣāṃjī hajura mai hai bara tarapha manasaba su kīyā hai su lasakara bārai cokī upara beṭhā hai su yāṃ nai bhī desuṃ ara kesorāya nai paravāṃno dīyau ara davāba kā amalā phelā nai dasataka dīṣāi ara kesorāya ne hukama thau leṣau le hajura āvai su hajura kau cālaṇau to kabula na kīyau | ara ṣāṃnāṃjāda suṃ kahāya bhejau aika lāṣa paṃdarā hajāra rupayā aṭhai gujarātī yāṃ kā sāhukārāṃ rā deṇāṃ hai tyāṃ kī nīsāṃ karau taba ṣāṃnāṃjāda javāba dai bejau thā nai mahārājājī hajura bulāyā hai su the leṣau le hajura cālau su kahai hajura to na jāuṃ su radabadala dara mīyāṃna hai cukasī su arajadāsata karasuṃ jī | ara amalā phelā nai dasataga dīṣāi su ṣāṃnāṃjāda suṃ mīlā jāhara karai hai (-) 3 barasa ko liṣau karaṇau hai su aba karasāṃ su mahīnāṃ aika mai sāro kāgala pāchalo baṇāsāṃ taba kesorāya kā ḍerā suṃ uṭha thārai pāsa ḍero karasāṃ su aba pāchalo hīsāba navāsīra suṃ baṇāya cukasī taba ṣāṃnāṃjāda kanai āya rahasī jī |

| megharāja bhī dīna dasa paṃdarā mai aṭhai āsī aba ṣāṃnāṃjāda ṣabaradāra hai vai āyāṃ bhī cālīsa bhāyāṃ suṃ śrījī kī gulāmī bajāya lyāsuṃ jī | mahārāja darabāra kī tarapha suṃ bhāṃta bhāṃta ṣātara mubāraka jmāṃ phuramāyajau jī | mahārājadhirāja rā pratāpa suṃ sārā kāṃma bhalī bhāṃta calāyāṃ jāsī jī | śrījī ro māthai hātha cāhajai jī |

| mahārājādhirāja salāṃmata - davāba kī talaba aika mahīnāṃ kī desa rā mutasadīyāṃ upara bākī hai ora to saba ṣaracī pohacī so hī ika māhā rī davāba kā logāṃ ko talaba caḍhī hai su maṃgai hai ara posa suda 5 dasa hajāra kī huṃḍī kesorāya kanai āi thī su davāba vālāṃ nai to na dī boharāṃ nai bāṃṭa dī su aba desa nai hukama hoya ṣaracī ṣāṃnāṃjāda pāsa bhejau karai jī |

| mahārājādhirāja salāṃmata - mīra hādī pātisāhajī ro munasī hai phuramāṃna navīsa hai mīra ṣāṃ ājma sāhako dīvāṃna hai tī ka beṭo hai tī suṃ ṣāṃnāṃjāda mīlo śrījī ro paravāṃno dīṣāyo taba śrījī kī hakīkata puchī taba ṣāṃnāṃjāda saba hakīkata jmayata kī thāṃṇāṃ kī rāha kī jāṭāṃ rī gaṭa vāṃ rī kahī ara jāgīradāra sadā phīrayāda karai thā tī kī araja mīra hādī karī ara ākala ṣāṃ upara hukama huvo sārā mahāla phojadārī kā hai tyāṃ mai jāgīradāra hai tyāṃ kī muphasala isama-navīsī liṣa hasabala hukama mai pharadāṃ lapeṭa ḍāka cokī vo hukama calāsī jī | su śrījī bhī aika vakīla ākala ṣāṃ pāsa bhejajau juṃ sārāṃ kā mukadamāṃ uṭhai phesala karai aṭhai koi na āvai hara bāra phīrayāda kīṇa vāsatai karājai |

| mahārājādhirāja salāṃmata - jo uṭhai mukadamo phesala na hoya to vai mukadamāṃ rī taphasīlavāra hakīkata ṣāṃnāṃjādāṃ nai paravāṃnāṃ mai līṣajai juṃ ṣāṃnāṃjāda vai mukadamāṃ suṃ vākapha hoya vai hukama mavāphaka aṭhai javāba suvāla kīyo karāṃ | phārasī arajadāsata bhejī hai su najara gujarasī hukama āvai to sadā hīdavī bhī arajadāsata kīyo karāṃ bājai isā matalaba hosī su munasī nai bhī na dīṣāṃjai |

| mahārājādhirāja salāṃmata - darabāra rā smācāra | posa suda 11 somavāra tārīṣa dasavī rabī ala sāṃnī sana 35 | aika pahara doya ghaṛī dīna caḍhāṃ pātisāhajī adālata beṭhā dīvāṃna donu mokupha kīyā | | ājma sāhajī rī phoja rā vākā suṃ araja pohacī sāhajādājī solāpura āyā taba mīra hādī nai pātisāhajī phuramāyo hukama mavāphaka sāhajādājī nai arajadāsata liṣo solāpura suṃ jarīdā hajura āvai mulājmata karai |

| usamāṃna karāvala nai hukama huvo dolata ṣāṃnāṃ suṃ cāra kosa upara jāyagā mukarara kara āvai jaṭhai pātisāhajādā ko ḍero hoya ara deḍha kosa dolata ṣāṃnāṃ suṃ jāyagā mukarara karo jaṭhai sīmīyāṃnāṃ kanā tāṃ le jāya ṣaṛī kara jo uhāṃ hama jāya beṭhaigai udhara suṃ sāhajādā āvaigā ara sīkāra kī ghāta bhī tayāra karau su hukama mavāphaka usmāṃna karāyala jāya bāṃbhaṇī gāṃva hai dolata ṣāṃnāṃ suṃ cāra kosa hai jarībī su to sāhajādā kā ḍerā vāsatai mukarara kara āyo ara bahamanaholī gāṃva deḍha kosa dolataṣāṃnāṃ suṃ hai jaṭhai sīkāra nai mukarara kara āyo ara pātisāhī tarapha suṃ sīmīyāṃnāṃ ṣaṛā karasī |

| posa suda 12 bhomavāra tārīṣa 11 pahara para doya ghaṛī dīna caḍhāṃ adālata beṭhā dīvāna donu mokupha kīyā |

| mīra hādī kī mohara suṃ hasabala hukama kī arajadāsata sāhajādājī nai talaba hajura kī valī bega guraja baradāra le gayo tho su sāhajādājī kī arajadāsata le āyo sāhajādaijī liṣo tho hukama mavāphaka bābhanī gāṃva āuṃ huṃ hajāra rupayā gurajabaradāra nai ṣīdamatāṃnāṃ kā dīyā su māpha kīyā | mīra ināyatulā sāhajādā rai vakīla araja karāi hukama hoya to sāhajādājī kanai jāu hukama kīyo jāya |

| posa suda 13 budhavāra tārīṣa 12 pahara upara tīna ghaṛī caḍhāṃ gusalaṣāṃnai beṭhā adālata mokupha karī |

| sāhajādā ājama sāhajī nai me vo ṣojā yākuta kī sātha bhejau sāta ṣāṃna hukama kīyo pohacāya āvai |

| hukama kīyo muṣalasa ṣāṃ bunagāha mai rahai ara haphata cokī suvārī mai sātha cālai |

| usmāṃna karāvala jarība karaṇa bhejo tho su āyo mulājmata kī araja kī sāhajādaijī sarapāva dīyo hai hukama kīyo tasalīmāṃ karai |

| posa suda 14 guravāra tārīṣa 13 hukama kīyo chaha sīmayāṃnāṃ no kanā tāṃ deḍha kosa upara jāyagā mukarara kī hai taṭhai le jāya ṣaṛī karau chaha ghaṛī dīna caḍhāṃ āpa sīkāra nai asavāra huvā jaṭhai ḍero ṣaṛo kīyo tho taṭhai jāya beṭhā muṣatayāra ṣāṃ nai va ajma ṣāṃ nai pesavā bhejyā ja sāhajādājī nai beṭāṃ smetaṃ le āyo su mavāphaka hukama rai pesavā jāya sāhajādā nai betā smeta cāra ṣīdamatagārāṃ suṃ le āyā sāhajādaijī mulājmata kī be airāka āyā hajāra mohara najara kī doya hajāra rupayā nīsāra kīyā tasalīmāta bajāya lyāyā sāhajādai bedāra baṣata mulājmata kī pāṃca sai mohara najara kī kadama-bosī kī pātisāhajī pīṭha upara hātha dharau pesānī cubī beṭhāyā phera sīkāra nai asavāra huvā aika hīraṇa sīkāra kīyo phera dolata ṣāṃ no ṣaṛo kīyo tho jaṭhai jāya beṭhā sāhajādā nai rukasata kīyo beḍarāṃ kī taṃbīha nai itarī basatāṃ ināṃma dī |

| sarapeca jaṛāu

| saṃjara jaṛāu

| aṃguṭhī |

| ghoṛā 10

1 airākī

1 kachī

1 ārabī soṃāṃ rā sāja su

7 turakī

| hodo āhanī hāthī ko

| itarī basatāṃ ināṃma dai rukasata kīyā nīpata ṣera kīphāta (-----) vakata kuraka sata kai sāhājādaijī phera kadama-bosī kī

| sāhajādā bedāra baṣata nai rukasata kīyo itaro ināṃma dīyo

| sarapeca murasai

| sulatāṃna (-------------) lagī murasai dai ruṣasata kīyo

| marahamata ṣāṃ nāṃmadāra ṣāṃ rai beṭai araja karāi thī umedavāra huṃ mulājmata karu hukama huvo akelo āvai su āya mulājmata kī sāta mohara najara kī sarapāva dai rukasata kīyo

| pātisāhajī suvāra hoya dopahara kā amala mai āya bunagāha kā dolata ṣāṃnāṃ mai dāṣala huvā

| pātisāhajādā mahamadama ajma nai ṣājā ṣījmatagāra sāṃ nājara kī sātha yamanī ko sarapeca bhejo thau sāhajādaijī araja karāi sarapeca kī ahatayāja nhī taba ṣījmata (-)ujāra sāṃ phera āya araja kī taba phuramāyo raṣau ghaṛī doya pāchai sāhajādājī hajura āyā taba pātisāhajī āpa kā hātha suṃ sarapeca sāhajādājī rā sara para bāṃdho ara phuramāyo hama jo bhejāṃ karai tīsa kā ujara mata karau sāhajādai araja karī jo darakāra hoya hai so to luṃ huṃ hukama kīyo jo jarurī hoyagī su hī bhejatai hai

| phājala ṣāṃ ṣāṃna ṣāṃmāṃ araja karī sulatāṃna maajudī ko va ajīmudī ko javāhara jabata huvo tho su to vāṃ nai phera ināṃma huvo ara raphī alakadara ko javāhara aika lāṣa ketāka hajāra ko javāhara hai su na dīyo hai hukama kīyo aika ṣāna mai saba javāhara judau kara lyāvau su mavāphaka hukama rai aika ṣānmai (sic!) le gayā taba pātisāhajī vo javāhara sāhajādā maajma kanai bheja dīyo sāhajādaijī sulatāṃna raphī alakadara nai dīyo |

| julaphakāra ṣāṃ nai liṣo tho mhe thāṃ nai kīlo leṇa nai bhejyā thā su the kīlā kī bāta choḍa dī ara mulaka nai luṭabā lāgā su aba cāhāṃ hāṃ uṭhai to sāhajādo kāṃma bakasa asada ṣāṃ na bhejā hai thāṃ nai hajura bulāvāṃ tī para julaphakāra ṣāṃ liṣo me jo mulaka tāṣata kīyo hai su i vāsati ja kīlā nai rasadana pohacai umedavāra huṃ doya cāra mahīnāṃ mo nai rāṣajai jo doya mahīnāṃ mai kāṃma na karuṃ to tagīra kījai taba arajadāsata paṭa phuramāyo julaphakāra ṣāṃ bhī bedarāṃ kī taraha luṭero hai kāṃma upara najara nhī jahāṃ kucha hātha lagai tahāṃ jāya hai ṣuba doya mahīnai mai kīlā le hai to mujarā haiṃ nhī to hajura bulāsā |