www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 102

||:|| śrī gopālajī sahāya chai

5 śrī mahārājā bīsana sighajī

||:|| svasti śrī mahārājādhirāja mahārāṃjājī śrī caraṇa kamalāṃnu ṣāṃnāṃjāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa suṃ bhalā hai | śrī mahārājājī rā suṣa smācāra sāsatā prasāda karāvajau jī | śrījī māita hai dhaṇī hai | śrī paramesurajī rī jāyagā hai | mhe śrī mahārājājī rā ṣāṃnāṃjāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī suṃ maharavāṃna hai | śrī mahārājājī suṣa pāvajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| mahārājādhirāja salāṃmata - śrī mahārājājī ro paravāṃno ṣāṃnāṃjāda navājī ro posa suda 12 āyo māthai caḍhāya līyo sarapharājī ṣāṃnāṃjāda navājī hui tasalīmāta bajāya lyāyo |

| śrī mahārājājī paravāṃnāṃ mai hukama bhejo thau megharāja nai vakālata suṃ sarapharāja kīyo hai jī | tarai megharāja āvai jī | tarai tuṃ sarakāra rā kāṃma kāja suṃ ṣabaradāra rahajai su mahārāja salāṃmata - ṣāṃnāṃjāda mavāphaka hukama rai sārā kāṃmāṃ su ṣabaradāra huvo asada ṣāṃjī ruhalā ṣāṃjī baharamaṃda ṣāṃjī lutaphalā ṣāṃjī salābata ṣāṃjī nai ṣata bhejyā thā su salābata ṣāṃjī to ruhalā ṣāṃjī rā bakasī-garī mai nāyaba hai su vāṃ nai ṣata dīyo sārī hakīkata śrījī rī kahī dasa bāra hajāra asavāra mojudī hai rāha amana cena suṃ calai hai thāṃṇāṃ badī hai gaḍhīyāṃ mīsamāra lāyaka hai su to mīsamāra karai hai rāṣaṇa lāyaka hai tī mai thāṃṇāṃ beṭhāyā hai saba hakīkata kahī asada ṣāṃjī sāhajādā kāṃma bakasa kī sātha cījī hai taṭhai bheja desāṃ ruhalā ṣāṃjī beḍarāṃ kī taṃbīha nai lāgā hai taṭhai bheja desāṃ baharamaṃda ṣāṃjī dīna pāṃca dasmai (sic!) āsī taba ṣata desāṃ ara lutaphalā ṣāṃjī manasaba suṃ bara tarapha hai lasakara bārai cokī upara paṛā hai su desāṃ ara kesorāya vakīla nai paravāṃno dīyo amalā phelānai dasataga dīṣāī phājala ṣāṃ ṣāṃna sāṃmāṃ nai amānata ṣāṃ ināyatulā ṣāṃ ta-(----)-rāṃ dīvāṃna suṃ mīlā mīra hādī phuramāṃna navīsa suṃ mīlā kesorāya kahāya bhejo aika lāṣa paṃdarā hajāra rupayā mhārā āvai hai tī kī nīsāṃ karau to kāṃma nai hātha lagāyau taba ṣāṃnāṃjāda kahāya bhejau thāṃ nai śrī mahārājājī hajura bulāyā hai hīsāba le hajura jāvo su hajura ko jāṃṇo to kabula na karai sa radabadala dara mīyāṃna hai cukasī su arajadāsata karasuṃ jī |

ara amalo phelo ṣāmnāṃjāda suṃ mīlo su pai|vai jāhara karai hai aika lāṣa kei hajāra rupayā deṇāṃ hai ara jmāṃ ṣaraca kī tākīda kī su jāhara kīyo | aba jmāṃ ṣaraca karasāṃ su tada jmāṃ ṣaraca deḍha doya barasa ko baṇāya cukasī taba ṣāṃnāṃjāda kanai āya rahasī navāsīra su baṇāvaṇo hai megharāja bhī dīna dasa paṃdarā mai āsī donu ṣāṃnāṃjāda cālīsa bhāyāṃ suṃ gulāṃmī mai hājara hāṃ śrījī aṭhā dīsā sārī bātāṃ ṣātara mubāraka jmāṃ phuramāvajau jī | ṣāṃnāṃjāda posa suda 12 suṃ sārā kāṃma kāja suṃ ṣabaradāra huvo sārā daphatarāṃ kā māmalā suṃ sārā mutasadīyāṃ suṃ mīlo vākapha huvau | śrī mahārājājī ro hātha sīra para cāhajai śrījī rā pratāpa suṃ sārā kāṃma hosī jī |

| mahārāja salāṃmata - mīra hādī phuramāṃna navīsa suṃ bīlā śrī mahārājājī rī phojadārī mai paraganāṃ haiṃ | tyāṃ kā jāgīradāra sadā phīrayāda karatā su mīra hādī araja karī hukama huvo sārā jāgīradārāṃ kī isma-navīsī ara dāṃma ara paraganāṃ līṣavai pharadāṃ the hasabala hukama ākala ṣāṃ nai līṣo tī mai pharadāṃ lapeṭa bheja dau jo dāvo karai su ākala ṣāṃ pāsa raju hove su mahārājājī salāṃmata - sārā mukadamāṃ ro amīna huvo hai su śrījī bhī aika vakīla kara ākala ṣāṃ pāsa bhejajo jī | ara jo mukadamo cukai tī kī hakīkata ṣāṃnāṃjādāṃ nai liṣajau ara jo na cukai aṭhai āvai tī kī taphasīlavāra līṣajau ju mhe bhī javāba savāla hukama māphaka karāṃ |

| mahārājādhirāja salāṃmata - kesorāya umarāṃvāṃ kanai sarakāra ro gīlo karatau phīrai hai su jhaṣa-māro ṣāṃnāṃjāda ṣabaradāra hai ara kesorāya mahārājājī rā pratāpa suṃ cāra ṭakā pāyā hai su umarāṃvāṃ nai deto phīrai hai kahai hai mhārī phera sīpārasa līṣau vakālata bahāla rahai su vai nai vakālata mai lālaca hai hajārāṃ pāvai thau ara ṣāṃnāṃjādāṃ nai to gulāmī suṃ kāṃma hai jaṭhai rahāṃ taṭhai baṃdagī karāṃ ara vau paīsāṃ ko jora rāṣai hai mhe gulāmī ko jora rāṣāṃ hāṃ |

| rabī ala avala tāīṃ solā hajāra rupayāṃ rī talaba hai tī mai posa suda 5 dasa hajāra rupayāṃ rī huṃḍī kesorāya kanai āi thī su boharāṃ nai bāṃṭa dīyāṃ ara jāṃ nai dīyā tyāṃ kanāṃ su phera le orāṃ nai dīyā i bhāṃta pacāsa sāṭha hajāra rupayāṃ rā to ṣata pherā ora bhī phero tho itarai ṣāṃnāṃjāda nai paravāṃno āyo taba rahā-su i bhāṃta byāja paṛa byāja caḍhau boharā ṣata le āyā thā su deṣyā mahārājājī rā nāṃva rāṣata hai ṭeka caṃda munasī līṣai hai pohakara dāsa musarapha kī nīsāṃnī hai ḍugarasī tahavīladāra ko bharaṇo hai kesorāya kī mohara hai mohamasājī bābata sāro karaja hai davāba kī to deḍha māhāṃrī talaba hai śrījī desa nai tākīda liṣajo ṣaracī ṣāṃnāṃjādāṃ pasa bhejai jī |||||