www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 113

5 śrī mahārājā śrī bīsana saṃghajī

||:|| savasti śrī mahārājādhirāja mahārāja śrī caraṇa kamalāṃnu ṣāṃnāṃjāda ṣāka pāya pāṃ. rāya jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avdhārajau jī | aṭhā kā smācāra śrī mahārājādhirāja rā teja pratāpa suṃ bhalā chai jī | śrī mahārājādhirāja rā suṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājā māita hai dhaṇī hai | śrī paramesurajī rī jāyagā hai | mhe śrījī rā ṣāṃnāṃjāda baṃdā hāṃ jī | śrī pātisāhajī śrī mahārājājī suṃ maharavāṃna hai | śrī mahārājājī suṣa pāvajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

mahārāja salāṃmata - ṣāṃnāṃjāda navājī rā paravāṃnāṃ sāsatā ināyata phuramāvatā rahajau jī |

| mahārāja salāṃmata - śrī mahārājājī kīlā pīṃdhora va kāsoṭa phate kīyāṃ kī arajadāsata bhejī thī su pātisāhajī kī najara mubāraka gujarī pātisāhajī bohata ṣusa vakata huvā mahārājājī rī bohata tārīpha kī vai smayā mai baharamaṃda ṣāṃjī matālaba araja kīyā tī para śrījī rā pāṃca sai asavāra bābata kamī bahāla kīyā ara hāthī va sarapāva ināyata kīyā su śrījī nai mubāraka hauya jī | abai suvārāṃ kī tasadīka lāṃ hāṃ ara hāthī va sarapāva ko syāhau le vāṃ kai daphatarāṃ pohacāya hāthī saropāva lāṃ hāṃ su śrījī nai mubāraka hauya jī |

toḍā bhīva kā vagairaha mahālāṃ mai pacāsa lāṣa dāṃma taṣaphīpha līyā su mubāraka hoya vāṃ mai tīsa lāṣa dāṃma to mālapura mai līyā bīsa lāṣa dāṃma ko avārajo mālapura cāṭasuṃ maajābāda bhairāṇāṃ ko hajura pātisāhajī kai jāsī su jī paraganāṃ mai desī te kī ṣusa ṣabara arajadāsata karasāṃ jī |

ora smācāra megharāja kī arajadāsatāṃ suṃ māluma hosī jī | sāṃ. 1749 rā āsoja badi 9 mu. gīlagīlai |||||