www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 303

|| śrī mahārājājī śrī jai saṃghajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājājī śrī carana kamalāṃnu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe śrī mhārājājī rā ṣānājāda baṃdā hāṃ jī | śrī pātisyāhajī śrī mhārājājī sai maharabāna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana pharamāvajo jī |

| śrī mahārājājī salāṃmata - ṣānājāda navājī ko paravāno mītī posa sudi 4 ko liṣo dīvāna bhīṣārī dāsajī kā paravānā kī sātha ināyata huvo su māthai caḍhāya līyo | ṣānaijāda navājī va sarapharājī hui jī |

| śrī mahārājājī salāṃmata - mītī mhā badi 1 pātasyāhajī ko kuca huvo su mojai sāḍhorai ḍerā huvā aba aṭhā sai jaṭhī nai sarīpha pharamāyo cāhasī jaṭhī kī maṃjalāṃ mukarara hosī aba tāīṃ nā-musakasa hai jī |

| śrī mahārājājī salāṃmata - nāhana kā rājā kā dīvāna nai navāba ṣāna ṣānā be-ijata kīyo toka-hathakaṛī va beṛī ghāla kaida kiyo abai i mucalakā sāṃca liṣa dīyo hai ara nāhana kā rājā upara bhī cokī baiṭhī hai |

| śrī mahārājājī salāṃmata - satrasāla duṃgāha nai desa kī sīṣa huīṃ pātisyāhajī va ṣāna ṣānā sīrapāva dīyā jī |

| śrī mahārājājī salāṃmata - navāba ṣāna ṣānā ṣānājāda nai pharamāyo mahārāja kahāṃ taka āye ṣānājāda araja karī ju navīsa rāya sai cālāṃ kā paravānā āyyā hai phuramāyo ābā kī dera karai hai ye tī hī isa kī ṣumāra ṣaicaige su śrī mahārāja salāṃmata - mahārāja śrī ajīta sighajī padhārai hai to bhalāṃ hī hai ara jo vāṃ kā ābā mai ḍhīla hoya to śrī mahārājājī to begā padhārajo jī | padhārabā kī ghaṇī tākīda pharamāvajo jī |

| śrī mahārājājī salāṃmata - bhaṃḍārī ṣīvasī mītī mhā badi 2 lasakara mai dāṣala huvo hai jī |

| śrī mahārājājī salāṃmata - ṣānājāda nai āpa kī paresānī kī hakīkata bāra bāra araja liṣaṇī be-adabī hai paṇa sārī pātasyāhī kā mutasadī va vakīla yyā ka hajurī sarakāra kā vakīla rāyajādo amara caṃca va kesorāya va megha rāja umarāvaṃ bhāṃta sadā rahā ara the i hāla ju ḍerāṃ kīyyā bhāṃta jā-ba-jā bhāṭa rahā roja ṣaraca ko kasālo i sīvāya cobadāra sadā pāya āyyā jānai ku hī na pohacai su aai bharā darabāra mai jī bhāta ṣātra mai āvai tī bhāta bolai ju the sarakāra sai pāvo ho ara mhā nai na do ho su bhāṃta bhāta kā tasadīyyā paṇa ṣānājāda to i bhāta bhī ṣīdamata karabā mai āpa kīsa ādata hī jāṇai hai ju śrī mahārājājī i su rahai yyā sārī bāta hai su āpa kā dīnā kī jabunī hai tī su abai śrī mahārājājī kā phajala sai umaidavāra hu ju ṣaracī ināyata hoya ju i paresānī su chuṭū ara yāṃ āgalā vakīlā kā marātaba nai pohocu ara jo ku hī (?) takasīravāra huṃ to hajura bulāya taṃbīha karaje paṇa mahārāja salāṃmata - i bhāta vai darabāra ko vakīla kade raho na hai jī |

| śrī mahārājājī salāṃmata - nāhana kā rājā nai satrasāla ḍuṃ-ga-ha kī bāṃha su bulāyo tho su satrasāla nai to desa kī sīṣa dīyai kā aika maṃjala cālāṃ pāchai nāhana kā rājā nai mahābata ṣāṃjī navāba ṣāna ṣānājī kai dīvānaṣānai lāyyā navāba pucho gurū kaṭhai hai nāhana kai rājā kaho jo rāvarī su mhārī sarahada mai hoya gayo tada navāba to aṃdara gayā pāchāṃ su mhābata ṣāṃjī bhī navāba kanai gayyā ara isārata karī su nāhana kā rājā kā hī thāra ṣulāya līyā ara navāba kī ḍoḍhī āgai hī rāvaṭī mai keda|kaida kīyo hai rāvaṭī kai aṃdara bārai cokī beṭhī hai nāhana kai rājā kaho hu-to navāba kī bāha sai āyo hu ara pātasyāhī baṃdo hu jo mhārai kanai hoto to hu kurāṣa to navāba kaho be-hīsāba kahatā hai kai (---) gurū ku paidā karai kai thā (--) dīvāna ko hāla kīyo hai tī hī bhāta thā ro bhī hāla hosī nāhana kā rājā kī sātha aika jogī hai su kaha hai hu gurū nai paidā kara desu pachai na jāṇaje ḍaratā kaha hai yyā sāṃca kaha hai jī |||||