www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 309

arajadāsatī karāṃra mītī phāguṇa sudī 6 budhavāra kī līkhī hajurī bhejī hai so sārī hakīkatī araja pahucī hoyalī jī | śrī mahārāṃjājī salāmatī - paravāna 7 sāta phārasī 3 hīdui 4 ināyata huvā thāṃ so māphīka avādai mītī phāguṇa sudī 11 dopaiharāṃ dītavāra nai āṃya pahutā jī | khāṃnājāda sarapharāṃja huvāṃ māthai caḍhāi līyā jī | śrī mahārāṃjādhīrāṃja salāmatī - hukama āyo jo paraganā mojābādī ko āphatī koṃ mhaijara codharī kānugoṃ vākā dasakatā sau bhejyau hai so pahucaigāṃ so kesarī syaṃgha rāṭhoṛa kā gumāsatāṃ sau radabadala karī araja likhajyau | śrī mahārājāṃjī salāmatī - mhaijara isa joṛī mai khāṃnājāda pāṃsī āyā nahī so sītāba ināyata hoya jī | śrī mahārāṃjādhīrāja salāmatī - hukama āyāṃ jo praganā cāṭasu vāṃ nīvāi (?) kai vāsatai navāba khāna khānā sau araja karī paravānā līkhāi bhejīyoṃ so so navāba kā ājāra kī hakīkati āgīlī arajadāsatyā sau araja pahucī hoyalī jī | so aba taka navāba kai paṛadehī lage rahai hai so koi bhī kujarā (?) kauṃ chuṭai nahī hai jī | jaba navāṃba ko phurasatī hoyalī taba māphīka hukama kai baṃdā amala karaigā jī | śrī mahārāṃjājī salāmatī - nīsāṇa phārasī vā sukāṃ khāsa dasakatoṃ sāhījādā ajīma sāna bahādarajī kāṃ vā khata khāna khāṃnāṃ kā vā mahābata khā kā vāṃ hakīma salema kāṃ vā kudaratulā kā hajurī bhejyā hai so pahutā koṃ paravāno sītāba ināyata hoya jī | śrī mahārājājī salāṃmatī - arajadāsatī sāhajādāṃjī nai vā khatā koṃ javāba ināyata hoyagā jī | śrī mahārājājī salāmatī - baṃdai āgai bhī mukarara arajadāsatī karī hai jo śrījī kai tāi nāranola padhāraṇāṃ vā vākā naïsā kanā vākā dākhīla karāvaṇāṃ jarurī hai so khāṃtrī mubāraka mai pasaṃda āvailī so karaiṃlā jī | paṇī salhā dolatī yaha hī hai jo āpa nāranola padhārai ara nāranola kā vākā naïsā kanāṃ tathā koṭaphutalī kā vākā naïsā kanāṃ vākā dākhīla karāvai jī | ora bhaṃḍārī vāṃ baṃdā mucalakā yeka mahīnā bīsa roja kāṃ līkha dīyā hai so mahārāṃjā ajīta syaṃghajī alabatai isa avāde uparī āvai-hī-ge so salhā dolatī yahī hai jo māphīka avādai śrījī vāṃ mahārāṃjā ajīta syaṃghajī sāmīla hī padhārai ara kadācī mahārāṃjā ajīta syaṃghajī kāṃ ābā kī ḍhīla hoyaṃ to khātrī mubāraka mai salāha dolatī pasaṃda āvailī so karai-hī-lā jī | śrī mahārāṃjājī salāmatī - purāṃ sāhajīhānābāda kī koṭavāli ko paravāṃno lāla bīhārī kai nāya ināyata huvoṃ so baṃdā sarapharāja huvāṃ jī |

śrī mahārāṃjājī salāmatī - hukama āyā jo prauhīta syāma rāṃma ko rājīnāṃmo praganāṃ mojābādī kai vāsatai pāchā hī the līkhāi bhejālāṃ |

śrī mahārāṃjājī salāmatī - kesarī syaṃgha rāṭhoṛa kai paresānī bahota ara vā kī kīsatī yeka caita sudī 2 nai purī hoyalī tī kā rupayā 5000 māgaiṃhīlāṃ ara saṃtokha rāṃma gumāsatā prauhīta majakura kā deṇā kabula karai nahī tī sau prauhīta syāma rāṃmajī koṃ līkhyau saṃtokha rāṃma nai sītāba āvaiṃ salāha dolatī hai jī | nahītarī yā rupayā kai vāsatai baṃdā sau kasālo hoyalo jī ara baṃdā kanai païsā nahī so prau. syāma rāṃma ko līkhyau saṃtokha rāṃma nai sītāba ināyata hoya jī |

śrī mahārāṃjājī salāmatī - baṃdā kai tāi paravāṃnau mau gopālyā vā (---) rāṃma gaḍha praganā ābairi kāṃ ināma mai ināyata huvāṃ so baṃdā sarapharāṃja huvā jī |

śrī mahārāṃjājī salāmatī - musarī sau mere kabīle mai koi na huvāṃ tīsa sau ye-tī navājasī hui hoya ara baṃde kā manorathajī hī mai rahyāṃ jo saraiha cākarī kī paravānā mai āi nahī jo kaputa saputa nai roṭī hotī tī sau baṃdā kī yahī araja hai jo paravānāṃ mai thoṛī baho-(--------------------------)