www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 333

|| śrī mahārājādhirāja mahārā-

|| jā śrī jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalāṃnu ṣāṃnājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā che | śrī mahārājājī rā sīṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājājī māita he dhaṇī he śrī paramesurajī rī jāyagā he | mhe śrījī rā ṣāṃnājāda baṃdā hāṃ jī | śrī pātisāhajī śrī mahārājājī the maharavāna hai | śrījī suṣa pāvajau jī | pāna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| apraca śrījī rā paravāṃnāṃ pai dara pai ināyata huvā su tasalīmāta kara sīra caḍhāya līyā tamāma sarapharājī ṣāṃnājāda navājī hui jī |

| mahārājā salāmata - ijāphā kī tasadīka liṣāya mahābata ṣāṃjī kā dasaṣata karāyā (----) āṭha se asavāra asī lāṣa dāṃma ahamadābāda guhārā kī sarata upara huvā ara kaṃtata kī saratī dāṃa dīvānī daphatara me ṭhaharasī kaṃtata va tarahāra kī sarakāra mahāla pāṃca jumale mahāla chaha upara asī lāṣa dāṃma hai su kaṃtata kī sarata upara jītanāṃ dāṃma dīvānī me ṭhaharasī tyāṃ kī sanada lesāṃ jī ara ye saratī dāṃma uṭhe he phojadārī kā mahālā me tanaṣāha lesāṃ jī | tarahāra kī phojadārī ko talāsa bhaṃḍārījī kīyo paṇa navāba kabula na kīyo |

| bīrādarī kī jāgīra ke vāsate ajmera kī pāyabākī ko hukama bakasī kā daphatara su līṣāyo he aba dīvānī daphatara le jāsāṃ uṭhe pāyabākī deba go (?) -kā dāṃma lesāṃ jī |

| phojadārī kā paravāṃnāṃ kājī kī mohara kī nakala karāya bhaṃḍārījī ne dīvānajī ne sopā hai su hajura bhejā hosī jī | su najara gujarā hosī jī | phuramāna bhī tayāra huvā |

| saṃ. 1768 maṃgasara badi 6 bhomavāra |||||