www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 336

śrī gaupālajī sahāya

|| śrī mahārājādhirāja mahārājā śrī

|| jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalānu ṣāṃnājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā chai | śrī mahārājājī rā sīṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājājī māita hai dhaṇī he | śrī paramesurajī rī jāyagī he | mhe śrī mahārājājī ṣāṃnājāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī the maharavāṃna hai | śrī mahārājājī suṣa pāvajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| ṣāṃnājāda navājī rā paravāṃnāṃ pai dara pai ināyata huvā su sīra caḍhāya līyā tamāma sarapharājī ṣāṃnāṃjāda navājī hui jī |

| mahārājā salāmata - ahamadābāda guhārā kī phojadārī ko phuramāna sarapāva ghoṛo gurajadāra kī sātha ināyata huvo su hajura bhejo hai su adaba kavāyada suṃ lījau jī | ara sāhajādai ajīma śāṃjī nīśāṃna va sarapāva maharavāṃnagī ro bhejo hai | su hajura pohacasī jī | mahārājā salāṃmata - pātisāhajī to nīhāyata maharavāṃnagī phuramāi kola karāra kīyā thā su saba sācā kīyā paṇa sāhajādājī kī baḍāi kaṭhā tāiṃ liṣajai jetā bacana jubāna suṃ phuramāyā thā su saba bajāya lyāyā aba sukara gujārī kī arajadāsata bhejajau jī ara sītāba kuca phuramājau jī |

| bīrādarī kī jāgīra va masaruta kī jāgīra i bhāṃta ḍola karāvāṃ hāṃ jī |

| mahāla masaruta ko ahamadābāda guhārā me mājula kī tagīra

8635000 havelī ahamadābāda guhārā mai

7448175 paragane jalālapura sarakāra ahamadābāda guhārā

400000 paragane ṣarelā|barela sarakāra majakura

796500 paragane māheca sarakāra majakura

= 17279675)

aika kīroṛa bahatara lāṣa unyāsī hajāra chaha se pācahatara dāṃma |

| subā ajmera mai ḍola līṣāyo hai bīrādarī kī talaba mai

4420000 paragane nagara sarakāra raṇathaṃbhora

3600000 paragane uṇayāro sarakāra majakura

300000 paragane baṇehaṭo sarakāra majakura

1700000 paragane jhīlāya sarakāra majakura yo paragano nusarata yāra ṣāṃ kā ḍola me bhī pātisāhajī haju-(--------)

1300000 paragane sārasopa sarakāra raṇathaṃbhora

3370617 paragane pakalāṃta sarakāra majakura

157000 paraganāṃ cāṭasuṃ me pāyabākī thī su liṣāi

= 17547617

aika kīroṛa pīcahatara lāṣa setālīsa hajāra chaha se satarā dāṃma ajmera mai līṣāyā |

mahārājā salāmata - asī lāṣa dāṃma bīrādarī kā ora leṇāṃ rahasī su ajmera kā paraganā hajura suṃ liṣyā āyā hai su ora pāyabākī nhī ara sarakāra nāranola me bhī pāyabākī nhī ajmera akabarābāda kā subā me mutasala vatana ke hajura kā liṣyā mavāphaka paraganāṃ darabasata pāsāṃ tathā dāṃma mutapharakāta bhī pāsāṃ to lesāṃ ara yāṃ donu subā me pāyabākī na pāi to ahamadābāda guhārā me ora paraganā he pāyabākī su lesāṃ jī | talaba saa (sic!) bhara lesāṃ jī i kāṃma suṃ ṣātara mubāraka jmāṃ rahai ḍola jāgīra ko kacahaṛī me abāra hī liṣāvāṃ hāṃ yetā paraganā to liṣāya cukā hāṃ ora liṣāvatā jāvāṃ hāṃ gurajadāra jarura calāvaṇo tho tī suṃ arajadāsata calāi kacahaṛī mai paraganāṃ musakasa ora ṭhaharasī su ḍola me liṣāya ḍola pātisāhajī hajura jāsī taba arajadāsata karasuṃ jī |||||