www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 347

||:|| śrī gopālajī sata chai jī

|| śrī mahārājadhirāja mahārājā

|| jī śrī jai sighajī

||:|| sidhi śrī mahārājadhirāja mahārājājī śrī |

caraṇa kumalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī rā sīṣa smācāra sāsatā parasāda karāvajo jī | śrījī māiṃta hai dhaṇī hai | śrī paramesurajī kī jāyaga (sic!) hai | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| apraṃca pātisyāhajī kā vākā kā va sāhajādāṃ kī laṛāiṃ kā va ajīma kā mārāṃ kā smācāra pai dara pai āgai arajadāsatāṃ kīyyā hai | su araja pohacā hosī jī |

| ora pātisyāhajī śrī jahādāra syāhajī ajīma kā ḍerāṃ sai kuca kara sahara kī tarapha sālemāra kanai āṇa ḍerā kīyyā chai | ara raphī syāṃ yyāṃ su dāhaṇī tarapha tobaṣānā kī ṭhoṛa jāya ḍerā kīyyā va jahāṃsyāhajī ajīma kī pachāṛī thā su uṭhā su kuca aika kosa ora pācho jāya ḍerā kīyyā | navāba julaphīkāra ṣāṃ yyā tīnā kai bīcai phīrai chai | ajīma ko ṣajāno va javāhara baṭo na chai hāthī ghoṛā laṛāi kai dīna jahāṃsyāhajī le gayyā thā | su jahāṃdāra syāhajī bhī vā nai hī dīyyā aba tāiṃ kucha cukacukī na chai jo cukasī su pāchāṃ su arajadāsata karasyāṃ jī |

| ora mahābata ṣāṃjī jahāṃsyāha kai lutaphulā ṣāṃ sādaka tī kā dīvāna-ṣāṃnā mai doya dīna rahā ara araja karāiṃ ju ṣānājāda ko kabīlo nadī pāra chai hukama hoya to le āu phuramāyo le āvo su kabīlo lebā gayyā chai |

| ora hamīdudī ṣāṃ phakīra hoya baiṭho chai ara syāha navāja ṣāṃ muvo

| ora ṣāna jmā ṣāṃ nadī pāra utara gayo tho su uṭhai hī hai |

ora ṣalīlulā ṣāṃ va nāṃmatulā ṣāṃ va bākara ṣāṃ rohalā ṣāṃ kā beṭā su yyā upara jahādāra syāha bahādara va jahāsyāha ba-hara bohota maharabānagī phuramāiṃ ara phuramāyo the mhāṃ kā kadīma ṣānājāda ho thāṃ kī takasīrāṃ māpha karī ara thā kā āgai manasaba chai tī su du-caṃdāṃ karasyāṃ thāṃ kai gharāṇai hoya āi chai su ṣīdamatā desyāṃ | tī upara yyāṃ araja karāiṃ ju ajīma kī sātha taïnāta thā su abāra to vāṃ kā mātama mai beṭhā chāṃ | pachai hajarata kā ṣānājāda chāṃ phuramāso su karasyāṃ jī |

| ora rāva rāmacaṃda rāva dalapata ko beṭo kāma āyo |

| ora navāba julaphīkāra ṣāṃjī ko yyā tīnāṃ kau baḍo aṣatīyyāra chai su ṣānaijāda hājara raha chai | darabāra navā|nayā chai pādagāṃna vagaharai bhāta bhāta kā ṣaraca chai tī su darabāra ṣaraca kī va ṣānājāda kī sītāba ṣabara lījo jī |

gajasighapurā kā havāladāra (---) na ṣāha ṣānājāda kī āi thī tī ko smācāra āgai arajadāsatāṃ mai muphasala araja līṣī chai yo aika dāma deṇa ko nhī tī su hajura sai hī ṣānājāda kī ṣabara līje jī |

(Passage in code language:)

(line 1:)

ko-ca-ai-a-ha-ṭa-ca-yai-mu-ka-mī-ja-lai-cā-mā-ṭā-ṣā-ṇa-ca-gha(dha?)-maṃ-ṭu-o-cā-mā-ne

(line 2:)

ne-lī-a-nā-ṭā-me-a-ṣa-yai-a-cī-ja-lai-ne-lī-a-nyā-ha-ṭa-ca-la-khī-u(au)-da-yai-ai

(line 3:)

a-no-ta-ka-phai-yai-gu-a-ṣī-lai-ṇī-hā-ghai(dhai?)-la-yai-a-ṣai-yai-ka-mī-ja-ī(aī)-yai-gu-hāṃ-lā

(line 4:)

mā-ṇa-tha-ṣa|ba-aī-a-a-ca-ṭā-aī-kai-jai-yai-gu-phī-a-ḍā-ya-ḍā-yāṃ-gu-nī-ha-gāṃ

(line 5:)

[i. e.: ora aika ṣabara chai ju ajīma nai rājā bāhādara va jaṃbu ko rājā le le nīkalā bāje | kaha chai karīma nai le nīkalyā ṣabara nahī kuṇa chai | aika lotha aṭhai chai su kahī nai dīṣāvai na chai kahai chai ajīma kī chai | su ṣāṃnājāda tahakīka karabā kī ?-ai mai chai su ṭhīka pācha pāchāṃ su līṣasāṃ jī |]

| ora jahāṃdāra syāha bahādāra vajārata sāṃnai sādulā ṣām nīko ṣītāba de ṣānasāṃmā kīyyo jī |

mī. phāguṇa sudi 15 |||||