www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 349

|| mahārājādhirāja mahārāja

|| śrī mīrajā rājā jai saṃghajī

||:|| svasti śrī mahārājādhirāja mahārāja śrī caraṇa kamalāna ṣānāṃjāda ṣāṃka pāva pacolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja pratāpa kara bhalā chai jī | śrī mahārājājī kā sīṣa smāṃcāra sāsatā prasāda karāvajo jī | śrījī dhaṇī chai sāhība chai | śrī paramesurajī rī jāigā chai | mhau śrījī kā ṣānāṃjāda baṃdā chāṃ jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| apraṃca āge darabāra kī hakīkata kī arajadāsata āge karī chai tāṃ sai smāṃcāra māluma huvā hosī jī |

| ora hīdāita kesa ṣāṃ vāke-nīgāra kula chai tī nai dāsajī jāṇe chai tī pātasāhajī su araja karī ju mahamada karīma aṭhā sai cāra kosa upara chai ādamī dasa bārā phakīra ke bhesa hoya julāhā kā ghara me chai ghāva mahamada karīma ke lāgā chai tā nai maramata kare chai mhārā ādamī coka saṃkara āyā chai ara mhāṃrī cokī beṭhī chai jo mhārī sātha phoja dīje to le āu su jada tāi raphī asa śāṃ jahāṃ sāha kī laṛāi na hui thī jada tāi uṭhai hī ghaṇī cokasā-i suṃ raṣāyo laṛāi hoi cukāyā chai phoja sāthe de hīdāitulā ṣāṃ nai bhejo su mītī ceta badi 8 budhavāra ghaṛī doi dīna caḍhā mahamada karīma nai pakaṛa lāyā hīdāyata kesa ṣāṃ āi araja karī ju ja bakasī hoya kola kara lāyā huṃ umedavāra huṃ karīma kī jāṃ bakasī hoya su pātasāhajī jāṃ bakasī karī ara hīdāyata kesa ṣāṃ upara bohata mīharabānagī karī āge aika hajārī ko mansaba tho suṃ pāṃca hajārī jāta cāra hajāra asavārā ko manasaba dīyo sarapāva dīyo |

| ora mahābata ṣāṃ va ṣāṃna jamāṃ ṣāṃ va hamīdudī ṣāṃ nai keda kīye hukama kīyo māla pedā karo ara laṛāi me hamāre sātha na āyā su kī vāsate

| sarapharāja ṣā ne ve vai kā beṭā ne kaida kīyo sare darabāra be ijata kara mahābata ṣāṃ kane beṭhāyo |

| lutaphulā ṣāṃ va jānī ṣāṃ keda kīyā thā tā nai hukama kīyo ju garadana māro su kokalatāsa ṣāṃ va lutaphulā ṣāṃ aika mulaka kā hai su aba tāi to kokalatāsa ṣāṃ bacāyo chai tī nuṃ pātasāhajādā kā vakīla nai hukama huvo mā-ra-nā(--) |

| ora hukama huvo chai jo pātasāhajādā dasa dasa bīsa bīsa asavārā se kāma āyā ara karoṛāṃ ko ṣajāno sīpāhī le gayā beṭha rahā laṛāi mai hājara na rahā tī suṃ jo yā tīnuṃ pātasāhajādāṃ kā dāga kā ghoṛā nīkale tathā luṭa jāhara hoya tāṃ kā ghara ṣālase karo garadana māro |

| rājā bahādara ko dīvāṃna mīlo tho su kahe tho mahamada karīma bhāgo jada kahāi bhejo ju kaho to thāṃ bhelā ho-vā tī upara rājājī kahāya bhejo mhāṃre sātha kabīlo chai |

| ora ṣītāba tathā mansaba phuramāna le bhejā chai su aba tasadīka yādadāsata tathā paravānā nai ṣaraca cāhījai sāha gaja saṃgha nai ṣaraca ke vāsate kaho tho su ve su aika hajāra rupayā bhī saraṃjāma na huvo to ora kaṭhā su saraṃjāṃa karai tī suṃ śrījī ṣaraca ko saraṃjāma sītāba kara bhejajo jī |

mītī ceta badi 9 gura saṃbata 1768 |||||