www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 352

śrī gaupālajī shāya chai

|| mahārājādhirāja mahārājā śrī

|| mīrajā rājā śrī jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalāṃnu ṣāṃnājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smāṃcāra śrī mahārājājī kā teja pratāpa kara bhalā chai jī | śrī mahārājājī kā sīṣa smāṃcāra sāsatā prasāda karāvajo jī | śrījī dhaṇī chai sāhība chai | śrī paramesurajī kī jāigā chai jī | mhe śrījī kā ṣānājāda baṃdā chāṃ jī | pāna gaṃgājala ārogaṇa rā ghaṇāṃ jatana phuramāvajo jī |

| apraṃca āge pe dara pe smācāra līṣā chai tā sai māluma huvā hosī jī | ora mītī ceta badi 6 soma pātasāha jahāṃdāra sāha ke va jahāṃ sāha ke ghaṇīṃ laṛāi hui sājha tāi laṛatā rahā kotā-hathayārā āi gayā pahalā to jahādāra sāha sīkasata ṣāi phoja bhāgī jahāṃ sāha phate pāi kī-(---)--ja-da (?) jahāṃdāra sāha julaphīkāra ṣāṃ su kahī ganīma jītā jāi hai jada julaphīkāra ṣāṃ ghoṛā uṭhāi pāchai paṛo ghaṇī māra karī donu taraphā sai ādamī ghaṇā kāma āyā sājha paṛā julaphīkāra ṣāṃ jahāṃ sāha nai māra līyo sādīyāṃnā phate kā bajāyā pahara rāta pāchalī rahāṃ raphī asa sāṃ jāi laṛāi nāṣī (?) su aba tāi laṛe chai yā ko jora ghaṇo chai raphī asa sāṃ kanai ja-(---) thoṛī chai su āja yā bhī phesalā hoi cukasī jī | oara (sic!) ṣāṃnāṃjāda amīrula umarāva kī māraphata pātasāha jahāṃdāra sāhajī kī mulājamata karī mīharabānagī phuramāi sarapāva ṣāṃnājāda nai dīyo ara śrī maṃhārājājī nai ṣītāba mīrajā rājā ko va manasaba va pharamāna liyo mahārājā ajīta saṃghajī nai ṣītāba mahārājājī ko va manasaba va pharamāna līyā su śrījī nai mubāraka ho jī pharamāṃna doi hajura bhejā hai su smāṃcāra māluma hosī jī |

ghaṛī doya dīna caḍhā raphī asa sāṃ bhī māro | mītī ceta sudi 7 saṃ. 1768 |||||