www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 359

(Fragment in code language)

-ra ḍālo ara i sivāya ṣabara hai ju mahārājā śrī ajīta sighajī mālapurā suṃ sarakāra ko thāṇo uṭhāya dīyo ara ā-

-pa ko thāṇo kāyama kīyo jī | ara amarasara va ṣaṃḍelai vā kāsalī (?) kahāya bhejo ju ai paraganāṃ nāgora kī paṭī kā hai the kachavāhā aṭhai

raho su kuṇa the aṃṭhā suṃ nīkaso aṃṭhai mhā ko amala hosī su śrījī salāmata - sūṇaje hai ju jī bhāṃta rāṭhauṛāṃ para amala kīyo vai hī

bhāṃta kachavāhāṃ para amala kīyo cāhai hai jo yā bāta sāṃca hoya to ṣabaradārī raṣāvaje jī kīsanagaḍha mai āṇa baiṭhā vai bhāṃta

dago kara āṃbaira mai na āya baiṭhai śrījī kai ara mahārājā ajīta sighajī kai to bahota iṣalāsa hai yā bāta jhuṭha hosī paṇa ṣā-

-nāṃjāda nai to ṣabara karaṇī jarura hai jī | jo aiso hī hoya to darabāra mai so-harata hotāṃ pahalī hukama āvai ju vaise hī tara-

duda kīje jī arajadāsata mutālā ṣāsa mai āyāṃ pachai (----)-je jī | ara i ko juvāba sītāba ināyata hoya to ṣānāṃjāda

kī ṣātara jamāṃ hoya jī |

mī. bhādavā sudī 3 saṃbata 1769 |||||