www.mathias-metzger.de
Ansi UTF-8 Devanagari


Arzdasht 433
 

| śrī mīrajā rājā savāiṃ je saṃghajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārāja śrī carana kamalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | mujaro baṃdīgī (sic!) avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī sāhaba hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe ṣānājāda baṃdā hāṃ | gaṃgājala pāna ārogaṇa rā ghaṇā jatana phuramāvajo jī | śrī pātisyāhajī śrī mahārājājī sai maharabāna hai | śrī mahārājājī ghaṇo suṣa pāvajo jī |

| śrī mahārājājī salāṃmata - darabāra kā smācārāṃ kī arajadāsata āgai pai dara pai karī hai tāṃ sai araja pohotī hosī jī |

| śrī mahārāja salāṃmata - mītī baisāṣa badi 5 budhavāra navāba amīrula umarāva ko ṣata navāba kutabula mulaka nai ḍāka mai āyo ju āgai ajīta saṃghajī kā bhāgāṃ kī arajadāsata va najara bhejī thī su jī ghaṛī ajīta saṃghajī pāchā jāṇa nai suvāra huvā su vai hī bīrāṃ harakārā ṣabara lāyā tī hī bīrāṃ arajadāsata hajura nai karī thī pachai yyā ṣabara āiṃ ju āṭha kosa pāchā jāya ḍerā kīyā su uṭhā sai phera bhaṃḍārī nai bhejo ju mhāṃrā mana mai saka paṛo tī sai mhe to mīlabā nai-na āvā ara mhāṃrā beṭā nai hajura bhejasāṃ su yyā radabala bhaṃḍārī karabā nai āyo tho su bhaṃḍārī vagaharai tīna sīradārāṃ nai navāba keda kīyyā ara bhaṃḍārī kī sātha kā loga thā jāṃ sai bolā cālī huiṃ su ādamī kītarāyaka kāma āyā kītarāyaka jaṣamī huvā su yyā baḍai navāba pātisyāhajī sai araja karī ara navāba kutabula mulka doya hajāra suvāra āpa kā ṣānagī ora navāba amīrula umarāva kanai bhejaṇa nai tayāra kīyā hai su bhejasī jī |

| śrī mahārājājī salāṃmata - mīra jumalai va ṣāna dorāṃ pātisyāhajī sai araja kī ju amīrula umarāva kanai cālīsa pacāsa hajāra suvāra hai jo ajīta saṃghajī nai taṃbīha kīyo cāhatā to taṃbīha karatā ara baṃdagī mai lāyo cāhatā to baṃdagī mai lātā paṇa ajīta saṃghajī uṭha gayā hai su amīrula umarāva kī isārata mai hī uṭha gayā hai yā mohama koha nai laṃga (?) kara dīṣāvai hai su pātisyāhajī to suṇa ara cupa hoya rahā thā paṇa yyā ṣabara navāba kutabula mulaka nai pohocī taba kutabula mulaka pātisyāhajī kī mā sai araja karāiṃ ju mhe ṣānājāda baṃdā hāṃ ara hajura mai donu bhāi thā tada jo pātisyāhajī sai jhuṭha sāṃca araja karai thā su ghara ko jhagaṛo tho ju baṇai thī ju calī jāya thī ara abai bhāiṃ mhāro uṭhai marabā-nai gayo hai ara aṭhai i bhāta kī jhuṭhī arajāṃ hoya hai jo mhāṃ ko etabāra na hai to mhāṃ kī sātha kī phoja mai pacīsa lāṣa rupīyyā dīyyā hai su mhāṃ donā bhāyā kanai aphuṭā (?) līje ara uṭhai jī baṃdā nai ṣātra mai āvai tī ne bhejaje su pātisyāhajī kī mā pātisyāhajī sai araja karī pātisyāhajī navāba kutabula mulaka nai bulāya ghaṇī dīlāsā karī ara phuramāyo yyā araja hama sai kīsī nai na karī ara tama sai jīsa nai kahī hai su ṣīlāpha hai |

| śrī mahārājājī salāṃmata - mīra jumalā ko beṭo doya hajāra suvārā sai navāba amīrula umarāva kī phoja ko taïnāta huvo tho su navāba kanai gayo su i kī sātha kā logāṃ jīrāyata luṭī va pāya-mālī karī su amīrula umarāva mīra jumalā kā beṭā nai bulāya ara kaho the mhāṃ kanai āyā ho tī sai thāṃ kī mahamānī karā hāṃ ara rayata kī pāya-mālī kī thī tī kā rupīyyā terāha sai navāba āpa kā ghara sai maṃgāya mīra jumalā kā beṭā kī hajura rayata nai kīyā ara kaho āgā sai the thāṃ kī sātha kā logāṃ nai manha karo ju kahī kī jīrāyata na kāṭai su mīra jumalā kā beṭā kī sātha mugalīyā phoja thī su kaho na māno phera jīrāyata kāṭī va pāya-mālī karī tada rayata phera navāba kanai phīrayāda huiṃ tada navāba mīra jumalā kā beṭā nai dīvānaṣānā sai uṭhāya dīyo ara kaho yyāṃ kī phoja kā logyāṃ nai mhāṃ kā lasakara mai su kāḍha do jo laṛai to māro su yyā pātisyāhajī nai araja huiṃ ara mīra jumalai bhī araja karī ju vai ṣānājāda kī hī takasīra hai su mīra jumalā kā beṭā ko marātaba kamī karabā kai vāsta maṃgāyo hai jī |
(------------------------------------------------------------------------------------------------------------)