www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 12

|| śrī mahārājādhirāja mhārājā

śrī rājā jai sighajī

||:|| svasti śrī mahārājādhirāja mhārājā śrī

caraṇakamalāṃnu ṣāṃnājāda ṣāka pāya pā. jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrījī rā teja pratāpa the bhalā chai |

śrī mhārājājī rā sīṣa smācāra sāsatā prasāda karāvajau jī | śrī mhārājā māita hai dhaṇī hai | śrī paramesurajī rī jāyagā hai mhe śrījī rā ṣāṃnājāda baṃdā hāṃ jī |

| phāguṇa badi 1 sukravāra gajara bājatāṃ śrī pātisāhajī kau vākau huvo tī para begama ājma sāha ne bada [amāvasyā] pahara rāta gayāṃ ṣabara doṛāi tī para amīrala umarāva nai cīkalīca ṣāṃ ne phuramāna āyo ja lasakara kī ṣabaradārī rāṣajī huṃ bhī āu huṃ | tī para suda 1 pahara dīna caḍhatāṃ amīrala umarāva va cīkalīca ṣāṃ ātasa ṣāṃ nau ṣaṛau kara gulāla bāṛa ne jāya beṭhā begama kī dīlāsā kī hīdāyata ke sabāṃ kāṃmabakasa kā vakīla ne gulālabāṛa me najarabaṃda kara beṭhāya rāṣau | suda 1 tīsarā pahara ne sulatāna najara saṃdala kā taṣatā-tābuta ke vāsate le āyo su baṇāye heṃ bakasīyāṃ ne ājma sāha kau hukama āyau phojabaṃdī tayāra karau su tumāra tayāra hoya hai | āja rāta tāiṃ ājma sāha bhī āsī ora smācāra hosī su pāchāṃ suṃ arajadāsata karasuṃ |

| jīṇadāsa sāha kāsīdāṃ ne bhī ṣaracī dainhai yāṃ dīnāṃ me cāhaje dīnme (sic!) doya joṛī calai su ṣaracī ko hukama āye ṣāṃnājādāṃ ne ṣaracī denhe tī suṃ i sme ṣaracī kī madata hoya najara kī huṃṛī āi thī su jīṇadāsa āpa kī dasata-garadāṃ savāla kī ma (sic!) bhara lī |

| ṣāṃnājāda kī sarama śrījī ne he aba kuca dīna pāca sāta me hosī sāmāna kucha nhaiṃ tī suṃ sva-sarama śrījī nai hai | sāṃ. 1763 phāguṇa sudī sukra sāṃjha nai calai |

aṃkapalī ṭhaharāya bhejajau jī jī - mai samācāra liṣo karuṃ smācāra jāhara liṣaṇāṃ manāsaba nhī |||||