www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 13

śrī gopālajī sahāya chai jī

|| śrī mahārājādhirāja mahārājā śrī

|| mīrajā rājā jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī

caraṇakamalāṃnu ṣāṃnājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā chai | śrī mahārājājī rā suṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesura jī rī jāyagā he | mhe śrī mahārājājī rā ṣāṃnājāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī the maharabāṃna hai | śrī mahārājājī suṣa pāvajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajo jī |

| apraca ṣāṃna nusarata jaṃga āyā su ṣāṃnāṃjāda vā suṃ mīlo su smācāra to āge arajadāsata kīyā hai | aba amīrala umarāva va nusarata jaṃga nai ilatamāsa dī tī kī nakala bhejī hai ara amīrala umarāva ne pacāsa hajāra rupayā deṇāṃ kara mīrajā rājā ro ṣītāba va haphata hajārī jāta haphata hajāra suvāra ko manasaba līyo | su mubāraka hoya jī | ikīsa mohara najara ṣītāba kī va manasaba kī ṣāṃnājāda kī tarapha kī maṃjura hoya ara manasaba va ṣītāba va jobata kī mubāraka bādī kī tasalīmāta hajārāṃ bajāya āyau huṃ jī | aba śrījī bhī ghaṇāṃ āṇada uchāha kījau jī | aba vatana kā paraganāṃ kī arajī he su bhī dīna doya mai araja karāuṃ huṃ jī | aba śrījī ṣaracī kī madata kījau jī | jīṇadāsa sāha suṃ aṭhai damaṛī kī garaja sare nhī rokaṛa āye ke saṃtoṣarāṃma i ne mātabara huḍī bheje taba kāma sarai | ṣāṃnājāda āpa kī paresānī kī kahāṃ tāiṃ liṣe lasakara me ṣāṃnājāda uparāṃta paresāna koī nhosī tī suṃ aba ṣāṃnājāda kī paratapāla śrījī ne karaṇī he | aba amīrala umarāva ne ādhā paradhā to dīje ādhā phera dījelā ara sanada kī tayārī ne paravāṃnāṃ ṣaraca nai ṣaracī bhejajau jī |

| jarura kī ṣabara mubārakabādī kī ke vāsate arajadāsata doṛāi hai pāchāṃ suṃ arajadāsata taphasīlavāra bhejasuṃ jī |

sāṃ. 1764 baisāṣa suda 10

| nusarata jaṃga bedārabaṣata pāsa ne rukasata huvo |

| ajīta sigha mhārājā kā beṭā ne paṃja-hajārī jāta paṃja hajāra suvāra kīyo tho su lāṣa rupayā amīrala umarāva nai deṇāṃ kīyā taba mahārājā ko ṣītāba kīyo haphata hajārī jāta haphata hajāra suvāra kīyo | lasakara me dusero nāja hai | phuramāna mīrajā rājā kā ṣītāba kau va haphata hajārī jāta haphata hajāra suvāra ko mhārāja ne huvo he su bedārabaṣata pāsa bhejo he āge bhī phuramāna yāṃ pāsa hī bhejo he |||||