www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 134

||:|| svasti śrī mahārājādhirāja mahārāja śrī caraṇa kamalāna sadā sevaga ṣānāṃjāda ṣāka pāva pacolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smāṃcāra śrī mahārājājī rā teja pratāpa kara bhalā chai jī | śrī mahārājājī rā sīṣa smāṃcāra sāsatā prasāda karāvajo jī | śrījī ghaṃṇī chai sāhība chai | śrī paramesurajī rī jāigā chai jī | mhe śrī mahārājājī rā ṣāṃnājāda baṃdā chaṃ jī | śrī pātasāhajī śrījī se mīharabāṃna chai tī ko śrī jī suṣa pāvajo jī | pāṃna gaṃgājala ārogaṇa rā ghaṃṇā jatana phuramāvajo jī |

| apraṃca śrī mahārājājī ko paravāno āyo su māthe caḍhāi līyo tamāma sarapharājī va baṃda navājī hui jī |

| masaruta kī va barādarī kī jāgīra (----) bhaṃḍārījī kī salāha mavāphaka līyā ara bākī juja talaba rahī chai su bhī yāṃ kī salāha mavāphaka lesāṃ jī |

| hukama āyo jmāṃ ṣaraca kī va davāba kī barāvarada kī hakīkata hī davī paravāṃnāṃ suṃ māluma hosī su hīdavī paravāṃno i joṛī kī sātha pohaco nhī pohacasī taba javāba arajadāsata me karasuṃ jī | paṇa ṣāṃnāṃjāda kā beṭā ko byāha phāguṇa mai hai āja suṃ aika mahīno byāha ko raho hai saba sarama śrījī nai hai ara paraganāṃ boharī ke vāsate sāha nenasuṣajī līṣo chai ju ijārā ko paṭo karāi bhejajo ara māla jāmanī aṭhai āmala chai tī kī nīsāṃ kara de amala karasaṃ ki hajura se ādamī mātabara paṭo le āve tī kī mhe aṭhe māla jāmanī kī nīsāṃ kara de paṭo lesāṃ | su śrī mahārājājī salāmata - boharī ko paragano narukā anopa saṃgha kī suparada mai tathā tanaṣāha mai chai ara pātasāhajādājī de ghaṇāṃ musāhībā mai chai ju do āmala mātabara uṭhai nahī ara aṭhā sai i kāṃma ke vāsate ādamī bhejai su baṇa na āvai ara pāto ba-mujaba hukama ke pātasāhajādājī kā mutasadīyā sai radabadala kara ijāro ṭhaharāyo tho su aba hajura se māla jāmanī sāhukāra kī āvai ara vāṃ kā ṣaraca kī huḍī āvai to paṭo rabī se līṣāi hajura bhejāṃ jī |

| ora śrījī salāmata - mutasadī pātasāhī darabāra kā hamesāṃ sarakāra suṃ dara-māhā pāi āyā chai su ṣānāṃjāda se talaba kare chai ara vāṃ hī suṃ kāma rāta dīna chai ara parīchata rāya kī mohara suṃ pharada yā-kā mahīnā vagere kī chai tī kī nakala ṣānājāda āge hajura līṣa bhejī hai ara i kī nakala dīvāna bhīṣārī dāsajī bhī le hajura bhejī hai jī | su najara gujarasī jī | umedavāra chāṃ ju davāba kī tanaṣāha kī sātha (-) yo bhī hukama āvai to mavāphīka dasatura ke pāyāṃ jāi tanaṣāha yā jarura kara kara dīje jī

| ora pātasāhī darabāra kā cobadāra tathā dīvāṃna ālā kī kacaharī vagerai cobadāra hamesāṃ ināma dara-māhā pāi āyā chai ara hamesāṃ kacaharī darabāra jāṇo hamesa yāṃ hī logāṃ se kāma tī sai umedavāra chuṃ ju hukama āvai to mavāphīka dasatura ke hamesāṃ pāyo karai jī | tī kī tanaṣāha āve ara payādāṃ bīnāṃ dīyāṃ to kahī darabāra me jāya sakaje nhī pahalī cobadāra ṣīdamata-gārāṃ ne dīje taba jāṇa dai |

| ora ṣāṃnajāda kā va lavājamāṃ kā dara-māhā kī tanaṣāha sāhajahānābāda va lāhora va pesora kā purā upara āi su māthe caḍhāi lī sarapharājī va bamda navājī hui jī | mavāphīka hukama ke dīvānī paravāno purā kā havāladārāṃ nai dīṣāyo tī para lāhora kā purā kā havāladārāṃ jāhara karī ju bārā sai pacāsa rupayā i barasa kā hāsīla mai rabī su dhābā kī chai us sāvaṇa bhādavā sudhā bhara desāṃ ara pesora kā purā kā havāladāra ṣīdamata ko isatephā līṣa dīyo chai ju uṭhai aika dāma hāsīla nahī ara jahānābāda kā purā kā havāladāra nai hakīkata līṣī chai jo uṭhā se smācāra āvasī su arajadāsata karasuṃ jī tī su umedavāra chuṃ ju hamesāṃ davāba kī tanaṣāha me suṃ pāi āyā chāṃ tī mavāphīka pāyāṃ jāu jī |

| ora pātasāhī darabāra ko jmā ṣaraca āge hajura bhejo hai su najara mubāraka gujaro hī hosī jī tī suṃ umedavāra chuṃ ju jmāṃ ṣaraca me sāhukārāṃ kā ṣata kā rupayā jmā chai su ināyata hoi ju sāhukārā ne de phāraga hoyāṃ jī |

ora ṣānājāda kā beṭā ko kaṇu(?)-(-)-ā (?) mai byāha chai so umedavāra chuṃ ju kucha sarakāra se masadi ināyata hoi jī |

| boharī ke vāsate sāhajādā kā mutasadīyāṃ su bohata radabadala hui vāṃ kahī mhāṃ ko āmala uṭhe nhī paragano anupa siṃgha ne tanaṣāha che tīna se suvāṃrāṃ suṃ cākarī karai chai the rāta dīna bajada chau ara nakada ṭakā sāhukāra mola jāmana do-ho tī suṃ kabula karāṃ hāṃ jo thāṃ ne leṇī he to māla jāmana dau aika kīsata pahalī ṣajāne bharo ara paṭo lo ara ādamī to bhejaṇa ko sāhajādāṃ ke dasatura nhī tī suṃ śrījī salāmata - yo paragano leṇo he to sāhukāra kī jāmanī bheja dījo aika kīsata kā rupayā dai ara mutasadīyāṃ kā bāisa hajāra bhejajai ara ṣarīpha suṃ lījai to tumāra mavāphaka ju līyo hoya su bhara līje jī | ara rabī suṃ lījelo to paca du ke hīsāba lesī doya hīsāba rīphatī nahī sā-ra-(-)-yo ṭhahare he tī suṃ jāmanī va aika kīsata kā rupayā sītāba āve ara mutasadīyāṃ ko ṣaraca āve |

| hukama āyo basave phoja jmāṃ hoya hai jeso bīkare he thāṃ ne taṃbīha hosī jo narukāṃ ko koi phīrayāda kare to ṣabaradāra rahajo | śrījī salāṃmata - śrījī to sītāba kuca kara ahamadābāda guhāre padhārajo ḍhīla mata karo pāṃca dīna suṃ jādā āṃbera me mata raho kuca kara vā ke dāṣala karājo ara pāche phoja mulaka ko baṃdabasata karasī isī nhoya ja śrījī baṃdabasata ke vāsate mukāmāta kare ara pātisāha ḍhīla suṇa etarājī kare sāhajādo jhuṭho paṛe su mata karo jī | sāha kudaratulājī kahī he mai sāhajādājī suṃ bajada hoya pāṃca dīna kī kahāi hai aba mhāro bacana rahe su kījo |

| pātisāhajī kasamīra kī sera ne kuca karasī jarīdā ṣabara he bunagāha aṭhe rahe aika doya sāhajādā sātha cale aika doya bunagāha para rahai kacahaṛī saba aṭhe rahelī su ṣāṃnāṃjāda to darabāra me sātha pātisāhajī kī cālasī aika ādamī mātabara aṭhe cāhaje su kacahaṛīyāṃ suṃ ṣabaradāra rahai davāba aṭhe rahe su sarabarāha kare tī suṃ ṣāṃnāṃjāda koja pāi dhana rāṃma āge mulājmata bhī karī he darabāra me bākapha he su kacahaṛī-yāṃ kī ṣabaradārī ne va aṭhe davāba kā ghoṛā hāthī rahasī tī kī sarabarāhī ne aṭhe rāṣajā suṃ jī tī suṃ umedavāra huṃ kucha tasadaka kara pāve ara ve ke nāṃva sarapharājī ko paravāṃno ināyata hoya | śrījī salāṃmata - yā saphara barasa desa barasa kī hosī tī suṃ phahamīdā ādamī rāṣaṇo jarura (---------------------)