www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 150

|| śrī mahārājadhirāja mahārājājī śrī

|| jai sighajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājājī śrī carana kamalānu ṣānājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī rā teja paratāpha the bhalā chai | śrī mahārājājī rā sīṣa smācāra sāsatā parasāda karāvajo jī | śrījī māita hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe śrījī rā ṣānājāda baṃdā hāṃ pāna gaṃgājala ārogaṇa rā ghaṇā jatana pharamāvajo jī |

| apraṃca dāsajī nai bhaṃḍārījī le geyyā (sic!) su smācāra to pai dara pai arajadāsatāṃ kīyyā hai dāsajī hajura pohacā hosī jī |

| phāguṇa sudi 10 gura jahādāra sāha jahā sāha raphī a śāṃ tīnu moracāṃ me caḍha ṣaṛā rahā ajīma upara halāṃkī ajīma bhī āpa kā moracā me caḍha ṣaṛo raho topaṣānāṃ kī baḍī māra hui mhamada karīma jahāṃ sāha kī tarapha kā moracā upara tho salemāṃna ṣāṃ phīroja ṣāṃ karīma kā harola thā su yāṃ jahā sāha kā moracā me peṭha topaṣāṃno ṣosa līyo jahāṃ sāha āpa doṛo topaṣāṃno chuḍāya līyo mevātī va salemāṃna ṣāṃ ne māra līyā ara karīma ke golo lāga gayo taba mahābata ṣāṃ bhāgo mahābata ṣāṃ kā bhāgaṇa suṃ saba phoja ajīma kī bhāgī su mahābata ṣāṃ to nadī pāra bhāga gayo |

ara ora phoja jahā kī tahāṃ rāha pakaṛau ketāka sahara mai āyā kei kahī gayā kei kahī gayā ajīma deṣo phoja bhāgī taba hamā u baṣata nai va mhala kā loga to bunagāha mai bhejā tahāṃ baḍā ḍerā kadīma ṣaṛā thā ara ajīma bhī bhāgo su tīra yā doya tīna jāya phera phīro phīratāṃ golī lāgī ara phojāṃ āya ghera līyo jaṣamī besu māra huvā jahādāra sāha ke ḍere le gayā cāra ghaṛī rāta gayāṃ muvo sārāṃ ke phate kī nobatāṃ bājī jahādāra sāha kā ḍerā to ajīma kī bunagāha me ḍerā thā tahāṃ ḍero jāya kīyo ajīma kā ṣajānāṃ upara amīrala umarāva jāya cokī beṭhāi topaṣāṃno tīnu vāṃ kā loga le geyā (sic!) lasakara ḍerā luṭa gayā jahāsāha kosa kā taphāyata suṃ jāya ḍerā kīyā raphī a sāṃ bhī taphāyata su ḍerā kīyā sahara me duhāi jahāṃdāra sāha kī phīrī rājā bahādara kī ṣabara he jaṣamī bhāgo rājā utama rāma shara me āyo suṇaje he rāva sakata sigha manoharapurā kī ṣabara ṭhīka nhī sāha navāja ṣāṃ hamīdudī ṣāṃ sāha kudaratulā kī ṣabara nhī mārā gayā ka bhāga gayā ye smācāra ṣāṃ ḍerāya paṛa hāra (?) chatrasāla budelā ko hai su uṭhā suṃ āyā tī kahā ara rājā gopāla sigha ke yā ṣabara āi |

| aba tāiṃ tīnu sāhajādā uṭhai hī hai tīnu taṣata beṭhā tīnu yāṃ ke chatra phīre he tīnu pātisāha kahāye aba deṣajai kāiṃ cukai sulha ṭhaharī hai su hī rahe ka laṛai hosī su arajadāsata karasuṃ jī | ajīma kā ṣajānāṃ upara deṣaje kāiṃ cukai |

| kula aṣatayāra amīrala umarāva ko hai āsapha dolā nai ṣata liṣaṇo hoya su liṣajo amīrala umarāva ne liṣajo sunharī-rupaharī kīmaṣāba kī thelīyāṃ bhejajo laṣoṭā bhejajo jī |

| phate kī taṣata beṭhāṃ kī arajadāsata najara pesakasa bhejajau jī ṣānājāda ne sīṣa salāha līṣaṇī hoya su liṣajo jī |

| gajasighapurā ke havāladāra upara hajāra rupayāṃ ko paravāno dīvānī āyo tho su ṣānājāda māgā ja abāra nai pātisāhī beṭhe he ṣaraca ṣaraca darabāra me payādāṃ ko jarura hai su do su javāba dīyo thāṃ ko hīmāyatī tho su māro gayo aba puro koi desī ka na desī na deto huṃ rupayā kī pāsa luṃ bohatero smajhāyo paṇa na dīyā magarura hai tī suṃ jīva jo mo beca darabāra me to sādha na karasuṃ paṇa i vakata mai chaha hajāra ṣānājāda kī talaba hai su pāuṃ ara āgāṃ suṃ māha dara māha pāuṃ ṣāṃnājāda kī be-saraṃjāṃmī dāsajī araja kī hosī ara kuca bhī sītāba hosī na ḍero he na bāra baradāra hai tī su sītāba ṣabara lījo jī ara darabāra ṣaraca sītāba bhejajo jī |

| doya cāra dīnmai (sic!) yāṃ tīnu vāṃ ke cuka jāsī taba davābavālā āya lāgasī tī suṃ davāba kī ṣaracī bohata sītāba āve jī |

| sāṃ. 1768 phāguṇa sudi 11 sukra dupaharāṃ |||||