www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 153

|| mahārājādhirāja mahārāja

|| śrī mīrajā rājā jai saṃghajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalāna ṣāṃnāṃjāda ṣāka pāya pacolī jagajīvana dāsa līṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā smāṃcāra śrī mahārājājī ke teja pratāpa kara bhalā chai jī | śrī mahārājājī kā sīṣa smāṃcāra sāsatā prasāda karāvajo jī | śrījī dhaṇī chai sāhība chai | śrī paramesurajī rī jāigā che jī | mhe śrījī kā ṣānājāda baṃdā chā jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| apraṃca āge smācāra darabāra kā kī arajadāsata karī chai tāṃ se smāṃcāra śrījī nai māluma huvā hosī jī |

| ora dāsajī kā kuca kīyā pachai ṣāṃnāṃjāda sahara me kabīlā nai rāṣa amīrala umarāvajī kī hajura gayo navāba bhāṃta bhāṃta ṣātara tasale karī sadā navāba pāsa hāṃjara rahu vājabala- araja gujarānī tī kī nakala hajura bhejī he su najara mubāraka gujarasī ceta badi 3 ghaṛī doi rāta gayāṃ navāba ṣānāṃjāda nai pātisāhajī kī hajura tasabīha-ṣāṃnā me le jāya mulājamata karāi pāca mohara najara kī su māpha hui pātisāhajī śrījī kī bhāṃta bhāṃta ṣātara jmāṃ phuramāi ara vājabala araja maṃjura kī tī kī bīgata |

| mīrajā rājā ko ṣītāba pāvāṃ su maṃjura kīyo su ṣītāba śrījī nai mubāraka hoya jī |

manasaba sāta hajārī jāta sāta hajāra suvāra ba-dasatura mīrajārājā ke pāvāṃ su manasaba kī navājasa phuramāṃna me liṣī he su māluma hosī |

| ṣītāba va manasaba kī navājasa ko va ināyata maharabānagī ko phuramāṃna pāvā hukama kīyo liṣo ṣānāṃjāda ke havāle karo ara maharabānagī kara ṣānāṃjāda nai sarapāva ināyata kīyo su phuramāṃna va arajadāsata savāra hī hajura calāyo hai su bohata adaba suṃ phuramāṃna līyo hosī vā|yā ke dāṣala karāyā hosī jī | su śrījī mahārājājī nai ṣītāba manasaba mubāraka hoya jī | pātasāha jahāṃdāra sāha hoya cukā taṣata beṭhā aba sukara gujārī kī arajadāsata va najara bhejajo jī | najara mohara 22 bāisa bhejī hai su maṃjura hoya jī |

| mahārājā salāmata - ceta badi 5 ajīma śāṃ kā mārā pachai dasa dīna tāi sulāha kī bātā rahī jahā sāha i mītī jahāṃdāra sāha nai kahāi bhejī mulaka māla jī bhāṃta temura kī olāda bāṭa āyā hai tī bhāta baṭasī āja huṃ bhī caḍha ṣaṛo rahuṃ huṃ the bhī caḍha ṣaṛā raho su jahāṃ sāha āi medāna me ṣaṛo raho jahāṃdāra sāha va raphī śā doṃnu mīla caḍha ṣaṛā rahā ceta badi 5 sāre dīna topaṣāṃnā kī laṛāi rahī caḍhā ṣaṛā rahā sājha nai uṭhe hī ḍerā kīyā ceta badi 6 sāre dīna laṛāi topaṣāṃnāṃ kī rahī ghaṛī cāra dīna rahāṃ phera ḍerā ṣaṛā kara ḍerā dāṣala huvā jahā sāha ḍerā mai jāi ghaṛī aika beṭha phera suvāra hoya ṣaṛo raho ara taravāra kī hī māra karato āyo jahāṃdāra sāha raphī śā bhī caḍha ṣaṛā rahā tīnuṃ tarapha kā ādamī hajāra doya dala bādala ke najīka taravārā suṃ kāma āyā amīrala umarāva upara tura paṛo moracā mai sājha paṛā jahā sāha kāma āyo aika beṭo māro gayo doi choṭā beṭā pakaṛa āyā jahāṃdāra śāha va raphī a ṣaṃ sādīyānāṃ bajāya ḍerā phera dāṣa (sic!) huvā vehī dīna pahara rāta gayā jahāṃdāra sāha raphī a śāṃ nai kahāya bhejo āge kābala vagerai hī so thāṃ ko tho aba the mahārī rīphākata karī kābala ke badale puraba jahāṃ sāha ne thī su the lo daṣaṇa cāho daṣaṇa lo taba raphī a śāṃ araja kara bhejī jada suṃ ṣudāya nai dunīyā pedā kī he jada suṃ kīsa hī nai pātisāhī māṃgī pāi hoya to me bhī māṃgu dīna nīkalate nīmāja ke vakata laṛāi hai ara topaṣānāṃ aba hī se chuṭe ara hajarata bhī rāta ko ārāma kare huṃ bhī ārāma karuṃ javāba bheja topaṣāṃnāṃ kī laṛāi tīna pahara rāta tāiṃ bhalī bhāta hui | ghaṛī cāra rāta pāchalī rahī taba raphī a śāṃ suvāra hoya ṣaṛo raho jahāṃdāra sāha suvāra hoya ṣaṛo raho golī tīra kī māra karī | ceta badi 7 bhomavāra ghaṛī doya dīna caḍhatā amīrula umarāva doṛo raphī a śāṃ kī phoja bhāgī raphī a śāṃ hāthī upara su utara dharatī upara tīraṃdājī karaṇa lāgo jahā tāiṃ tīraṃdājī karato raho tahāṃ tāiṃ tīrā mai poi līyo uṭhai hī raphī a śāṃ kāma āyo sulatāna ibarāhīma raphī a śāṃ ko baḍo beṭo laṛāi mai kāma āyo doi beṭā pakaṛa līyā su i bhāṃta ajīma śāṃ va mahamada karīma mārā gayā koi kahe he mahamada karīma gayo ara jahāṃ śāha va raphī a śāṃ aika aika beṭā sameta māra līyā aba jahāṃdāra sāha pātasāha hoi taṣata beṭhā

| mahārāja salāmata - aba manasaba kī tasadīka yādadāsata karāvaṇīṃ jāgīra leṇī paravānāṃ karāvaṇāṃ tī su darabāra ṣaraca kī ṣaracī kī begī ṣabara lejo jī | jo dāsajī hī nai bhejaṇāṃ ṣātara mai āve to dāsajī nai bhejaje ora koi mutasadī bhejaṇī|o ṣātara me āvai to ve ne bhejajo | ara ṣātara me āve ja vakīla ṣītāba līyo manasaba līyo kāma tho su kara cukāṃ|o jāgīra me jo paraganāṃ liṣasāṃ suṃ talāsa kara lesī to ṣaracī darabāra ṣaraca nai sītāba ināyata hoya jī |

| ṣānājāda manasaba ṣītāba phuramāṃna līyo tī ko natījo eso pāvajai sārā saṃsāra mai navājasa jāhara hoya |

| mahārājā ajīta saṃghajī kā to aṭhai koi tho nahī bhaṃḍārījī va gulāla caṃda vakīla to desa uṭha gayā ara ṣānāṃjāda su to vāiṃsī navājasa karī thī jaso barasa kī vakālata dura karī tīsaṃ (sic!) barasa bīṣā-me cākarī karī kei bāra mujarā kara dīṣāyā paṇa jada hī jodhapura pāyo taba hī vakīla ora karo pīṇa ṣānāṃjāda i bāta para najara na karī ara yā jāṃṇī ja śrījī kā ṣāṃnāṃjāda huṃ i bīrayā mai vākā bhī baṃdagī kara dī tī para phuramāṃna va mahārājā ko ṣītāba va manasaba līyo su vāṃkā bhī phuramāṃna śrī mahārājājī kane bhejo hai su pohaco hosī | śrījī vāṃ kane bheja dīyo hosī aba vā ne bhī smācārā kī arajadāsata bhejī he su vāṃ kane bhejajo jī |

| ora amīrala umarāva ke aika tīra moḍhā upara lāgo che |

| ora rusatama dīla ṣā ne va muṣalasa ṣāṃ ne garadana māro |

ora hukama huvo che ajīma kī sātha jahā sāha raphī a śāṃ kī sātha loga bhāgā hai tākī hakīkata araja karo ora hakīkata hosī su pāchā the arajadāsata karasyāṃ jī |

mītī ceta badi 9 saṃbata 1768 |||||