www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 16

||:|| śrī gopālajī sata chai jī

|| śrī mahārājādhirāja mahārājājī śrī jai sighajī

||:|| siṃdhi śrī mahārājādhirāja mahārājājī śrī

caranakamalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā chai | śrī mahārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesura jī rī jāyagāṃ hai | mhe śrī mahārājājī rā ṣānājāda baṃdā hāṃ jī | śrī pātisāhajī śrī mahārājājī sai maharavāṃna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana pharamāvajo jī |

| śrī mahārājājī salāṃ mata - āgai sārī hakīkata taphasīlavāra arajadāsata karī hai su najara mubāraka mai gujarī hosī jī |

| śrī mahārājājī salāṃ mata - hīdāyatulā ṣāṃ mītī caitra badi 11 ādītavāra dīvānī kacaihaṛ ī mai āṇa beṭho kīphāyata ṣāṃjī kai dasatura mohara dasaṣata kīyyā | ara davāba kai vāsatai arajī karī thī ju doya lāṣa rupīyyā ko dara-māho lāgai hai |

su āja tāiṃ to sarabarāha huī abai ṣālaso nhī ṣajāno nhī su ṣuladamakāṃ kai amala umarā va manasabadāra sarabarāha karai thā jīhī bhāta sarabarā karai | su vai arajī upara sāda mubāraka huvo ju umarāṃvā su sarabarāha karāvo |

su vā arajī mī. caitra vadi 12 hīdāyatūlā ṣāṃjī kanai āi su yyāṃ āgai to davāba kā mutasadā sai tākīda karī hī thī | ara arajī āyyāṃ baseṣa tākīda karī ara āpa kī mohara sai paravānagī dī su umaraāvāṃ kanai sarabarāha karāvo su davāba kā mutasadāṃ nakība mokala sārā vakīlā nai ṣabara karī jū gura rā saphara nai sarabarāhī kī cīṭhāṃ hosī |

śrī mahārājājī salāṃ mata - ṣānājāda kī hakīkata to rosana hai ju aḍhāi tīna barasa to haidarābāda kī tarapha baṃdagī karī ara dasa mahīnā abai baṃ dagī karatāṃ huvā su ṣānājāda kā hī ayyā māṃphī hai ju na pāvai hai su bhāṃta bhāṃta kā tasadīyya gujarai hai tāṃ ko bayyāna kaṭhā tāiṃ araja liṣu i bhāta ko adanā cākara bhī rī sarakāra ko na raho hosī aika aika dīna mhārājājī kā teja paratāpa kara hī gujarai hai ara abai davāba huīṃ hai | su davāba kā mutasadī jo koi jī bhāta bhalā burāṃ sarabarāha karasī jīhī bhāṃta sarabarāha karāsī | tī suṃśrī mahārājājī salāṃmata - āgalī arajadāsata najara gujarata sabāṃ davāba kā daramāhā kī sarabarāhī kahī boharā upara liṣāya mokalī hosī jī | abai arajadāsata pohacana savāṃ phera boharā ko liṣo āvai jī ju davāba mai lāgai su māha dara māha dīyyāṃ jāya jo davāba kā daramāhā ābā kī ḍhīla hui to ṣānājāda upara ghaṇo tasadīyo hosī tī su sītāba ināyata pharamāvajo jī | ora dīvāna bhīṣārī dā (sic! i.e. dāsa) jī bhī arajadāsata karī hai tī su sārī araja pohacasī jī |

| śrī mahārājājī salāṃ mata - bādasāhajādā ajīmusāṃjī ko phārasī nīsāna to dīvāna bhīṣārī dāsajī kī arajadāsata kī lāra āgai mokalo hai | ara abai hīdavī nīsāna ṣāsa dasaṣatāṃ ko va kesara ko paṃjo va kola śrī mahārājājī nai va ajīta sighajī nai ināyata kīyyā va bohota dīlāsā karī | su ś rī mahārājājī ko nīsāna va paṃjo to beṇī rāma sāha naiṇasuṣa ko sālo tī kī sātha mokalo hai | sū najara mubāraka mai gujarasī | ara bhaṃḍārī ṣīvasī mahārājaśrī ajīta saṃghijī kā nāva ko lālasigha rāṭhoṛa kī sātha mokalo hai |

su śrī mahārājājī salāṃ mata - abai padhārabā kī ghaṇī tākīda pharamāvajo jī ḍhīla karaṇī salāha dolata na hai tī su sītāba padhārajo jī |

| śrī mahārājājī salāṃ mata - mahābata ṣāṃjī araja karī ju ṣānaṣānā kā vākā pāchai śrī rāṇ ājī kā va śrī mahārājājī kā va mhārājaśrī ajīta sighajī kā loga udāsa hai yāṃ kī dīlāsā hoya tī upara hukama huvo the dīlāsā karo ara sarapāva do su navāba bohota dīlāsā karī ara sāho āpa kī mohara sai ṣalaata ṣānā kā darogā nai pohacāyo hai su dīvāna bhīṣārī dāsajī va kānhajī jhālā va ṣīvasī nai va dodarāja munasī va gulāla caṃda nai sarapāva hosī jī |

śrī mahārājājī salāṃ mata - dīvāna bhīṣārī dāsajī nai paravāno āyo tī mai oraṃgābādi kā purā kai vāsatai liṣo hai | ju ṣānaṣānā kī mohara sai to hasabula hukama va amīrula umarāva ko ṣata dāuda ṣāṃ ke nāva bhījavājo ju havelī ṣālī karai va purā mai amala de su vo paravāno dīvānajī ṣānājāda nai dīyo tada amīrula umarāva nai ilatamāsa dī ara paravāno paḍhāyo tada navāba kaho mahārāja ko ṣata āvailo tī mavāphaka dāuda ṣāṃ nai ṣata liṣa dāṃlā |

śrī mahārājājī salāṃ mata - amīrula umarāva nai pura kai vāsatai ṣata ināyata hoya to mai ṣānājāda kai vāsatai bhī līṣāṃvai ju paṃcolī sarakāra kā kāma kai vāsatai navāba sāhaba kī ṣīdamata mai hājara rahai hai jī kāma kai vāsatai araja karai tī mai ṣasamāno pharamāvajo jī |

| śrī mahārājājī salāṃ mata - mahābata ṣāṃ bāhādara nai japhara jaṃga ko ṣītāba huvo ara doya hajāra suvāra va tīsa lāṣa dāma ko ijāpho huvo ara ṣānajmā ṣāṃ bahādara nai gālaba jaṃga ko ṣītāba dīyo ara hajārī jāta ḍoḍha (sic!) hajāra suvāra ko ijāpho ināyata kīyo tī kī mubāraka-bādī kī ṣata donā bhāyāṃ nai ināyata karāvajo jī |

śrī mahārājājī salāṃ mata - mahamadajmā va mahamada amā pātisāhī manasabadāra hai nyāṃ kacahaṛī kā dārogā upara hukama lāyyā ju paraganā jalālapura sarakāra alavara kā cyāra gāva chīyālīsa hajāra dāma kā mhāṃ kī jāgīra mai hai su sāha amarapāla śrī mhārājājī ko cākara hai tī mhāṃ kā gumāsatā kanai suco tho haso līṣāya līyo hai ara āpa liṣa dīyo hai su vai ko līṣo kājī kī mohara sai va kānugo bhagavaṃta kā dasaṣatā sai dīṣāyo ara kaho hāsala līyo hai su phera do ara āgā sai amala dīrāvo tada ḍoḍha mahīnā ko mucalako liṣa dīyo ju yyāṃ kā gumāsatā ko rājīnāmo maṃgāya dāṃ su abai amarapāla nai hukama jāya ju sītābī vāko rājīnāmo mokalai ara amarapāla kā liṣā kī nakala hajura mokalī hai sū najara gujarasī jī |

śrī mahārājājī salāṃ mata - ṭhoṛe ṭhoṛe kā havāladārā nai hukama jāya ju kahī kī jāgīra mai daṣala na karai ara i bhāta kā līṣā na kara de aṭ hai mutasadā nai ve liṣā bajanasa dīṣāvai hai i mai sarakāra kī badanāmī hai ara rupīyyā aphuṭā deṇā paṛai hai jī | tī su i kāma kī ghaṇī tākīda hoya jī |

śrī mahārājājī salāṃ mata - hīdāyatūlā ṣāṃ kī arajī kī nakala hajura mokalī hai su najara mubāraka mai gujarasī jī |