www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 163

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirājā mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā hai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesūrajī rī jāyagā hai | mhe śrī mahārājājī rā ṣānāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogaṇa rā ghaṇā jatana phuramāvajo jī |

| śrī mahārājājī salāmata - āgai śrī mahārāja kavāra cīmāṃ sāhabajī kā dasatura sābaka bahālī jāgīra kā paravānā kā nakala va purā lāhora kā paravānāṃ kī nakala kājī kī mohara sūṃ va vājabala araja māpha irasāda hajura kai navāba amīrala umarāva jī nai liṣa dīyā tāṃ kī nakala va navāba amīrala umarāvajī ko ṣata śrī mahārājājī hajura bhejā hai su najara mubāraka gujarā hosī jī |

| śrī mahārājājī salāmata - tā. 4 jamādī ala sāni śrī pātasāhajī jasana phuramāyo pātasāha ālamagīra kā baiṭha-bā-kī ṭhoṛa thī taṭhai imatayāja mahala begama taṣata baiṭhā ara vai kai nīcai amīrāṃ kā ṣaṛā hobā kī jāyagā thī jaṭhai kalāṃvata loga ṣaṛā rahyā ara hajarata so thaṃbho dālāna dīvāna āma ko hai taṭhai (-------------) motyāṃ kī jhālarī-dāra ṣaṛo karyo (?) tī nīcai no karoṛa ko taṣata jaṛāu sāha jahāṃ pātasāha baṇāyo tho tī upara baiṭhā navāba āsapha dolājī va navāba amīrala umarāvajī va sārāṃ umarāvāṃ najara karī navāba amīrala umarāvajī sonā rupā kā phula va moharāṃ va choṭā motī cunīyanāṃ nochāvara kīyā pātasāhajī navāba āsapha dolājī va navāba amīrala umarāvajī nai ṣāsā saropā va ḍerai bhejā ara navāba amīrala umarāvajī nai motyā kī mālā va sūmaraṇī motyāṃ kī hajarata paharāṃ thā sū dasata mubāraka sunavā banai|ṣanai paharāi ara navāba āsapha dolājī nai phuramāyo ju tumārā beṭhā ṣuba kābila hai jaṃga sulatānī mai ṣuba taraduda kīyā hai ora ṣāna jahā bahādara nai saropā va ṣāso ināyata kīyo ara motyā kī mālā ināyata phuramāi jī |

| śrī mahārājājī salāmata - navāba amīrala umarāvajī sāha bega nai pālakī baṣasī mīrajā kādarī va sāha bega nai kola paṃjā kā phuramāna de hajura sū ruṣasata kīyā su dīna doya cāra mai cālasī jī |

| śrī mahārājājī salāmata - kahī harāmajādai jesighapurā mai jhuṭhī ṣabara ujhāi ju pātasāhajī jaisighapurā kā luṭabā vāsatai hukama kīyo hai su sārā purā kā loga bhāga gayā yā ṣabara purā kai havāladāra ṣāṃnājāda nai kahai bhejī tada ṣānāṃjāda rājā sabhā caṃda su jāhara karī tada rājā sabhā caṃda kaho ju yaha hukama kada huvā yaha ṣabara kanahī nai jhuṭha ujhāi hai tada ṣānājāda purā kā logāṃ kī tasalī kara purā mai ābādāna kīyā jī |

| śrī mahārājājī salāmata - navāba amīrala umarāvajī nai liṣa dīyā tāṃ kai vāsatai ṣānājāda rājā sabhā caṃda su bajada hai rājā kaho mai ve matālaba navāba ko dīye hai su navāba āsapha dolā jī kai ara navāba kari radabadala dara-mayāna hai su jaisā hoyagā taisā juvāba dege su i kī hakīkata pāchā su arajadāsata karasu jī |

| śrī mahārājājī salāmata - mohana dāsa naṭavo āgai śrī mahārājā baikuṃṭha bāsī mīrajā rājā rājā jai sighajī kai cākara tho tī kā beṭā potā mahamada ajīma kai cākara thā ara sāha kudaratalā kai musāhaba thā su yāṃ kai vāsatai dīvāna bhīṣārī dāsajī araja karasī jī | abāra pātasāhajī yā nai kaida kara phuramāyo ju ṣāhama ṣāha cākara raho su yāṃ kabula na karī ara ṣānāṃjāda kanai āya kaho ju mhe kadīma śrī mahārājājī kā ṣānāṃjāda hāṃ su irādo baṃdagī sarakāra ko hai tī su umedavāra hu ju ṣātara mubāraka mai āvai to yāṃ nai pravāno ināyata phuramāvaje juṃ yāṃ nai hajura bheju jī |

| śrī mahārājājī salāmata - mahārājā ajīta sighajī ko va bhaḍārījī ko ṣata navāba amīrala umarāvajī nai va rājā sabhā caṃda nai va lālā lā-(----)-mala nai āyā thā su gujarānyā ara bhaṃḍārījī kā ṣata kī nakala hajura bhejī hai su najara mubāraka gujarasī jī | ora matālaba mahārājā ajīta sighajī kā āgai dulī caṃda nai jubā mubāraka su irasāda huvā thā su to navāba amīrala umarāvajī nai liṣa dīyā ora matālaba ju bhaḍārījī liṣailā su navāba nai gujarānulo jī | jitanai gulāla caṃda āvai itanai ṣānājāda mahārājā ajīta sighajī kā kāmā su ṣabaradāra huṃ jī | mī. asāḍha sudī 11 sabata 1768 |||||