www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 168

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī kā sīṣa samācāra sāsatā prasāda karāvajo jī | śrī mahārājājī māita hai dhaṇī hai | śrī paramesurajī kā jāyagā hai | mhe śrī mahārājājī kā ṣānāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāṃna hai | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana pharamāvajo jī |

| śrī mahārājājī salāmata - paravānā ṣānāṃjāda navājī kā mītī bhādavā badī 11 nai ināyata huvā taṃmāma sarapharājī va ṣānāṃjāda navājī hui tasalīmāta bajāya lāya sīra caḍhāya līyā jī | sāṃbhara kā vagairaha mukadamāṃ kai vāsatai liṣo tho su paravāno bajanasa rājā sabhā caṃda nai dīṣāyo rājā sabhā caṃda paravāno paḍha navāba amīrala umarāvajī nai dīṣāyo navāba paravāno āpa pāsa rāṣyo ara kahyo ju paravānāṃ śrī pātasāhajī kī najara gujarānaige su navāba paravāno śrī pātasāhajī kī najara gujarānasī jī tī kī hakīkata pāchāṃ suṃ arajadāsata karasuṃ jī |

| śrī mahārājājī salāmata - hukama āyo ju paraganāṃ mahamadābāda kī iṣalāsa ṣāṃ kā mutasadayāṃ suṃ aṭha māhā kī radabadala ṭhaharāya arajadāsata karajo juṃ hajura sūṃ jāṃmanī ināyata hoya su śrī jī salāmata - iṣalāsa ṣāṃ valī mahamada kanai ādamī bhejo hai jo uṭhā suṃ juvāba āyo ju yahāṃ to mīrajā rājājī ko amala hai meraiṃ pāsa rupaye deṇe kuṃ nahī to iṣalāsa ṣāṃ kā mutasadayāṃ su deṇo kīyo hai su vai kahai hai ju valī mahamada ko juvāba āyo to ijāro ṭhaharāya desyāṃ su mahamadābāda kā ijāra kī valī mahamada ko juvāba āyāṃ ṭhīka paṛasī jī |

| śrī mahārājājī salāmata - iṣalāsa ṣāṃ kā gujasatā kā tīna gāvāṃ kā ijārā kā rupayāṃ kai vāstai hukama āyo ju mutasadayāṃ nai hukama huvo hai jo kucha hīsābī nakasai su devai su iṣalāsa ṣāṃ ṣānāṃjāda suṃ tākīda karai hai umedavāra huṃ mutasadayāṃ nai mukarara hukama hoya ju vai kī tīna gāṃvāṃ kā ijārā kā rupayā hīsābī nakasai su bheja deṃ jī |

śrī mahārājājī salāmata - ṣaṃnājāda suṇī ju kaṃdī bega nāmai mutharā ko phojadāra tīna cyāra hajāra suvārā kī jamayata su cuṛāmana jāṭa kā itaphāka suṃ praganāṃ boharī|ṣoharī kā baṃdabasata vāsatai āyo cāhai hai tī suṃ ṣānāṃjāda boharī kā ijārā kī radabadala ājama ṣāṃ kā mutasadayāṃ su karai hai jo kucha ṭhaharasī su pāchāṃ su arajadāsata karasuṃ jī |

| śrī mahārājājī salāmata - aṇada rāma kachavāhā ko vakīla navāba amīrala umarāvajī kanai phīrayāda huvo ju lavāyaṇa mai mīrajā rājājī jhuṃḍā kāyama huvā ara tamāma mahasula uṭhā ko mīrajā rājājī kā mutasadī mutasarapha huvā tī para ṣānāṃjāda nai navāba amīrala umarāvajī pharamāyo ju tuma mīrajā rājājī kuṃ arajadāsata karo ju aṇada rāma bādasāhajāde kī sātha hai ara tuma nai usa kī jāgīra mai apaṇā daṣala kīyā hai su yaha bāta ṣuba nahī aba apaṇe loga uthāya maṃgāvo ara usa ke logo kuṃ lavāyaṇa mai amala do ṣānāṃjāda ruṣasata hoya rājā sabhā caṃda kanai āyo itarā mai aṇada rāma ko vakīla bhī āyo tada rājā kahyo ju tuṃma ara ai aba apaṇī radabadala karo tada aṇada rāma kai vakīla lavāyaṇa suṃ vāko mutasadī hai vai aṇada rāma nai liṣo tho ju pāṃca ku-(---) mīrajā rājājī kā logo le gayā ara tamāma bāga kā ruṃṣa ābaira pahocāyā su bhī dara gujara karī aba āṇa ghara ko daravājo ghero hai ara hāsala i sāla ko māṃgaiṃ haiṃ tī suṃ aṭhai johara kī tayārī hui hai su vai kā kāgada kāḍha dīṣāyā ara kahyo ju hama nai bahālī ke paravāne karāya bheje tīsa suṃ mīrajā rājājī aitarāja hoya kahyā ju paravānāṃ bahālī kā kuṃ karāya bhejā tīsa suṃ apaṇe loga bheje hei tī para aṇada rāma pātasāhajādājī kanā suṃ ruṣasata māṃga hajura nai āvai hai su navāba ara rājā sabhā caṃda aṇada rāma kā logāṃ nai amala debā vāsatai tākīda kari hai pachai jo ṣātara mubāraka mai āvai su pharamāvaje jī |

| śrī mahārājājī salāmata - sarapharāja ṣā bādasyāhajādā ayajudī (sic! i.e. Azz-ud-din) ko dīvāna ṣāna jahāṃ bahādara nai liṣyo ju jharakā (---)-japura bādasyāhajādejī kī jāgīra mai hai su mīrajā rājājī kuṃ ijārai dīyā thā su bārā hajāra rupaye to gujasate ke mīrajā rājājī kī sarakāra mai bākī hai ara vahāṃ kī-rayata pharayāda āi hai ju mīrajā rājājī ke loga hama pāsa su jhaṃjha lete hai ara hama ku luṭate hai tīsa su yā to tuma mīrajā rājājī kī sarakāra su ijārā chuṛāvo nahī to hama pātasāhajī āgai pharayāda kara jharakā parojapura bādasāhajādai kī jāgīra suṃ tahīra karāvaige tīsaṃ suṃ hama mīrajā rājājī suṃ ijārā chuṛāyā cāhate hai ara āmala apaṇā bhejate hai su tuma mīrajā rājājī kuṃ līṣo ju hamāre āmala ku amala de ara gujasate ke ijāre ke rupayo kī nīsāṃ karai su ṣāṃna jahāṃ bahādara yā bāta pātasāhajī suṃ araja pahocāi pātasāhajī pharamāyo|āṃ ju mīrajā rājā ke vakīla kuṃ kaho ju mīrajā rājā kuṃ liṣai ju pātasāhajāde ke āmala kuṃ amala de ara bāṃkī ke ijāre ke rupayo kī nīsāṃ karai tī para ṣāna jahāṃ bahādara ṣānāṃjāda nai bulāya yā hakīkata kahī tada ṣānāṃjāda kahyo ju vahāṃ kī-rayata muphasada hai ara tumāre logo kuṃ hātha uṭhāyā hāsala de hai ara cāhai hai saba hāsala hama hī ṣāya jāyaṃ ara hamārā nāṃva le isa vāsatai jhuṭhī jāya pharayāda kī hai ju mīrajā rājājī suṃ ijārā chuṛāvo jo tuma hama su ijārā chuṛāvoge to vahāṃ ke loga aise muphasada hai ju hāsala ṣāya jāṃyage muphasadī karaige ara hamārā nāṃva lege ju mīrajā rājājī le loga ṣāya gaye pīchai tuma hama kuṃ dosa doge to hamārā cārā nahī tī para ṣāna jahāṃ bahādara suṃ radabadala hai jo ṭhaharasī su arajadāsata karasuṃ jī |

śrī mahārājājī salāmata - paraganāṃ ṭoka balāla so (-) ṭa kā ijārā kī radabadala rāya nonadha kī māraphata ṭhaharī hai tī kī hakīkata āgai arajadāsata karī hai | su najara mubāraka gujarī hosī jī | abai sāhukāra mātabara kī jāmanī ināyata hoya ara nīma-māho ṣaraca sāla ba sāla ṭhaharāyo hai tī kī nīsāṃ ināyata hoya to kabulīyata paṭo liṣāya lyāṃ jī |

| śrī mahārājājī salāmata - jaitapuro mulataphata ṣāṃ kī jāgīra mai hai su vai su radabadala kara manohara dāsa saṃghī kī māraphata ijāro va ṣaraca ṭhaharyo tho vai māphaka hī ṭhaharāyo chai umedavāra hu ju abai sāhukāra mātabara kī jāmanī va ṣaraca kī nīsāṃ ināyata hoya to sarakāra mai ijārai le cukāṃ jī |

| śrī mahārājājī salāmata - mojābāda vagairaha paraganāṃ sujā-ata ṣāṃ kī jāgīra mai hai tyāṃ kī hakīkata āgai arajadāsata karī hai su najara mubāraka gujarī hosī jī | sujāata ṣāṃ-nai suṃ sukaralā ṣāṃ yā paraganā ko chaha māho deṇo kabula kīyo hai su sujāata ṣāṃ sukaralā ṣāṃ nai liṣo hai jo vai chaha māho kabula kīyo to cukī nahī to ṣānāṃjāda mojābāda ko co-māho ara ora paraganāṃ ko tīna-māho māṃgai hai ara nīma-māho ṣaraca vai kā mutasadayāṃ nai deṇo kīyo hai vai kahai hai sukaralā ṣāṃ ko juvāba āyā kama-besa ṭhaharāya desyāṃ |

| śrī mahārājājī salāmata - i haṃgāṃ mai uṭhī kā jāgīradāra jāṇai chai ju sulāha hosī ara mulāhajo bhī ṣāṃya chai jo sāhukāra kī jāmanī āvai to (------) paraganā uṭhī kā ijārai sarakāra mai lāṃ jī |

| śrī mahārājājī salāmata - hukama āyo ju ṣānājāda chā rupayāṃ vāsatai siva sigha suṃ tākīda hosī su umedavāra hu ju mīyāṃ panāṃ nai hukama hoya ju sajāvalī kara ṣānāṃjāda kā rupayā bhī javāvai jī |

| śrī mahārājājī salāmata - hukama āyo ju jamāṃ ṣaraca āgai bhejo tho tī kī bākī kai vāsatai mutasadayāṃ nai hukama huvo hai ju hīsāba deṣa bheja desu | śrī mahārājājī salāmata - maṃgasara mai ṣānāṃjāda kā beṭā ko byāha hai ara roja marā kā ṣaraca ko judo-kasālo hai umedavāra hu ju masāado ināyata hoya to śrījī kā teja paratāpa kara bhalī bhāṃta beṭā ko byāha karūṃ jī | ara mutasadayāṃ nai mukarara hukama hoya ju jamāṃ ṣaraca kī bākī va yo rojagāra caḍhyo su bhejai to roja ṣaraca kā phasālā suṃ ara sāhukāra kā tagādā su (--) jī ara ṣānājādajādā ko byāha karū jī |

| śrī mahārājājī salāmata - śrī pātasāhajī suṃ araja pahocī ju kīsanagaḍha mai śrī mahārājā ajīta sighajī kā jhaḍā kāyama huvā su rājā bahādara laṛabā kī tayārī karī hai ara cyāṃrūṃ tarapha mahārājā śrī ajīta sighajī kā moracā lāga rahyā hai ara narāyaṇā mai śrījī kā jhaṃḍā kāyama huvā hai jī |

mī. bhādavā badī 15 sabata 1768 |||||