www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 171

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānājāda ṣāka pāya paṃcolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī ko|kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī hai | śrī paramesurajī kī jāyagā haiṃ | mahe (sic!) śrī mahārājājī kā ṣānāṃjāda bāṃ (sic!) hāṃ | śrī pātasāhajī śrī mahārājājī suṃ meharabāṃna haiṃ | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala āraogabā (sic!) kā ghaṇā jatana pharamāvajo jī |

| śrī mahārājājī salāmata - āgai arajadāsata śrī mahārājājī hajura bhejī hai su muphasala najara mubāraka gujarī hosī jī |

| śrī mahārājājī salāmata - śrī pātasāhajī janānāṃ sudhā navāba amīrala umarāvajī kai ḍerai āyā doya dīna taka rahyā doya dīna uṭhai hī darabāra pharamāyo rāta nai uṭhai hī rahyā tīsarai dina darabāra kara sāma nai kilā mai padhārā navāba amīrala umarāvajī para bahota navājasa karī tī kī hakīkata vākā kī pharada sai araja pahocasī jī | navāba āsapha dolājī bhī tīna dīna navāba amīrala umarāvajī kai ḍerai rahyā |

śrī mahārājājī salāmata - pharūṣa sera taimura bega nāme mugala nai gājudī ṣāṃ ko ṣītāba de ara haphata hajārī haphata hajāra suvāra ko manasaba kara bīsa hajāra suvāra kī jamayata suṃ bīdā kīyo ju baṃgālā ko va uḍesā ko ṣajāno le āvai su taimura bega uṭhai gayo murasada kulī ṣāṃ baṃgālā ko dīvāna tī kai ara taimura bega kai laṛāi paṛī murasada kulī ṣāṃ taimura bega nai pakaṛa kaida kīyo ara phoja nai sakisata dī ara hajura nai baṃgālā kā ṣajānā suṃ pāṃca lāṣa rupayāṃ kī huṃḍī bhejī ara arajadāsata karī ju gājudī ṣāṃ nāme pharaṣa sera kī tarapha suṃ yahāṃ kā ṣajānā leṇe kuṃ āyā thā su hajarata ke ikabāla suṃ phoja ku sakisata dī ara usa kuṃ pakaṛa kaida kīyā ara aba pharūṣa sera para suvārī karatā huṃ hajarata ke ikabāla suṃ ganīma kuṃ pakaṛa luṃgā hajarata ṣātara jamāṃ suṃ sāhajahānābāda mai baiṭhe rahai ganīma kuṃ pakaṛa hajura lāvatā huṃ |

| śrī mahārājājī salāmata - aba du-lāṣāṃ kī arajadāsatāṃ āvai hai aba du-lāṣāṃ matalaba liṣa dīyā su manajura huvā ara aba du-lāṣāṃ ko va vai kā beṭā ko manasaba kīyo parayāga ko subo vā hī kai nāṃva mukarara kīyo ara vai kī jāgīra kā paravānāṃ karāya bhejā jī |

| śrī mahārājājī salāmata - (---) jahānāṃbāda mai chabīla dāsa (---)-ma-ha-tā dayā rāma ko bhāi pharūṣa sera kī tarapha sum tho su karuro jahānāṃbāda navāba amīrala umarāvajī kī jāgīra hai |

su navāba pāṃḍe bike kā potāṃ nai uṭhai bhejā ju baṃdabasata jāgīra ko karai ara uṭhā ko ṣajāno le ara vai su vai uṭhai gayā chabīla dāsa bhāga gayo ara pāṃḍe bike kā potā uṭhā ko baṃdabasata kara ṣajāno le navāba amīrala umarāvajī kanai le āyā jī |

| śrī mahārāṃjājī salāmata - mahamada amī ṣāṃ navāba amīrala umarāvajī nai liṣo ju gurū kā logāṃ sāḍhorā kai mutasala śrī pātasāhajī kā ḍerā thā jaṭhai gaḍhī baṇāya thāṇo kāyama kīyo tho tada mai apaṇī jamayata suṃ suvāra hoya gayā ara ina su laṛāi ḍālī su hajarata ke ikabāla suṃ saba ādamī gura kā gaḍhī mai thā su katala kīyā ara aba lohagaḍha jātā huṃ gurū suṃ laṛāi ḍāluṃgā hajarata ke ikabāla suṃ sītāba muphasada kuṃ kaida kara letā huṃ |

| śrī mahārājājī salāmata - dāuda ṣāṃ ko dīvāna daṣaṇa su bidaṃnura kī rāṇī kī va soṃdhā kā rājā ki va caṃdā kā rājā kī va caṃdī caṃdāvala vagairaha jamīdāra daṣaṇa kāṃ kī pesakasa le hajura āyo ara navāba amīrala umarāvajī suṃ mīlo hai suṇaje hai ju pacāsa lāṣa rupayāṃ kī hunāṃ pātasāhī ṣajānai va so-hāthī va javāhara lāyo ara amīrala umarāvajī kī jāgīra daṣaṇa mai hai su uṭhā ko ṣajāno le āyo amīrala umarāvajī saropāva dīyo abai śrī pātasāhajī kī mulājamata karasī jī | śrī mahārājājī salāmata - kābula kā subaidāra kī arajadāsata śrī pātasāhajī kī najara gujarī ju dasa lāṣa rupayā ināyata huvā thā su aṭhā kā logāṃ kī talaba mai dīyā paṇa logāṃ kī talaba bahota caḍhī hai tī suṃ loga be-dila hai tī para hukama huvo ju bīsa lāṣa rupayā ora bhejo su bīsa lāṣa rupayā ora bhejā jī |

| śrī mahārājājī salāmata - śrī pātasāhajī sikāra kai vāsatai jai i tī kā (?) mahalāṃ pesaṣāno bhejo hai su aba taka pesaṣāno ṣaṛo chai turata hajarata padhārā na chai deṣaje āpa jāya yā pesaṣāno phera maṃgāvai jī |

| śrī mahārājājī salāmata - aitakāda ṣāṃ navāba āsapha dolājī ko poto tī nai nāranola kī phojadārī hai su yāṃ uṭhai jābā kī tayārī kī hai dīna doya ya tīna mai cālasī su ṣānājāda yāṃ kā mutasadayāṃ suṃ mila ara radabadala karī taba yāṃ kaho ju hama vahāṃ jāte hai jo śrī mahārājājī suṃ ara hama suṃ karāra ṣaṛaigā su karege |

| śrī mahārājājī salāmata - māphaka hukama kai itarā umarāvāṃ kī jāgīra sarakāra mai ijārai lī tyāṃ kā paṭā liṣāya līyā ara kabulīyata dulī caṃda kā dasaṣatāṃ sāha nainasuṣajī kā nāva suṃ liṣa dīṃ umedavāra huṃ ju sāhukāra mātabara kī jāmanī ināyata hoya ara sāha nainasuṣajī kī mohara bheja dīje juṃ jāmanī vāṃ nai sauṃpāṃ ara paṭā hajura bhejāṃ jī | ara kabulīyata vāṃ kai havālai kāṃ saba umarāva (-) gobaṃda rāya pāṇīpatha yā kī jāmanī māṃgai hai su umedavāra huṃ ju isā sāhukāra kai nāṃva jāmanī ināyata hoya ju vo gobaṃda rāya pāṇīpatha yā kī nīsāṃ kara de ara ora sāhukāra kī jāmanī māṃgai to vai kī nīsāṃ kara de tī suṃ isā sāhukāra kai nāva hukama āvai ju jī sāhukāra kā jāgīradāra nīsā māṃgai vai kī nīsāṃ kara de ju vai sāhukāra kā nāṃ su jāgīradārāṃ kī nīsāṃ karāya dāṃ jī |

|jāgīra sujā-ata ṣāṃjī ko paṭo liṣa dīyo ṣarīpha suṃ

pra. amarasara sī māho ijāro nīma-māho ṣaraca mutasadayāṃ ko |

pra. bhairāṇo co māhai ijāro nīma-māho ṣaraca mutasadayā ko |

pra. mojābāda cau-māho ijāro nīma māho ṣaraca mutasadayāṃ ko |

nagīno sarakāra ti-jau-(---) co-māho ijāro nīma-māho ṣaraca mutasadayā ko |
 

jāgīra hasana ṣāṃ va cīgatā ṣāṃ kī 7000000 dāma paraganāṃ lāla soṭha ijāro sī-māho paṭo liṣa dīyo su amarasigha kī arajadāsata mai hajura bhejo hai su najara mubāraka gujarasī i hī bhāṃta sārāṃ kā paṭā liṣa dīyā ara vai kī kabulīyata sāha nainasuṣajī kī mohara vāsatai hajura bhejī hai su mohara hoya sītāba ināyata hoya jī ara sāha nainasuṣajī kī mohara ka hī mātabara kai hātha aṭhai bheja dīje juṃ jāṃ jāṃnai (?) kabulīyata liṣa dāṃ tāṃ para mohara kara dyāṃ jī ara vāṃ kā mutasadī amara saṃgha kanāṃ suṃ cāra hajāra rupayā ṣaraca māgai thā su ṣānājāda dulī caṃda nai radabadala mai māla doya hajāra rupayā chuṛāyā ara doya hajāra rupayā cukāyā ara sī-māhā mai bhī nānakāra va ināma mukadamī vā su bhara leṇā ṭhaharāyā |
 

| jāgīra iṣalāsa ṣāṃ pra. mahamadābāda urapha gājī ko thāṇo ijāro dasatura valī mahamada |
 

jāgīra rāya ghāsī rāma hīdāyata kesa ṣāṃ vākā nīgāra kula ko pesadasata tī kī pra. mojapura sarakāra akabarābāda ijāro sī-māho paṭo liṣa dīyo |
 

| jāgīra mulataphata ṣāṃ mā. jaitapuro ijāro dasatu baisī saṃgha paṭo liṣa dīyo |
 

jāgīra jamāla mahamada vagairaha manasabadāra 400000 dāma baṇahaṭā mai ijāro sī-moho (sic!) nīma-māho ṣaraca mutasadayāṃ ko paṭo liṣa dīyo |

śrī mahārājājī salāmata - pātasāhajādā ayajudī kī jāgīra va ṣāna jahā bahādara kī jāgīra va ājama ṣāṃ bahādara kī jāgīra va ṣāna dorāṃ bahādara kī jāgīra va ṣāna jahāṃ bahādara kā beṭāṃ kī va ṣāna dorāṃ bahādara kā beṭā kī jāgīra mevāta mai hai suṃ sārāṃ kā ijārā kī radabadala ṣāna jahāṃ bahādara kā mutasadayāṃ suṃ hai ājama ṣāṃ kā mutasadayā to ijāro deṇo kabula hī na kīyo ara ṣāna jahāṃ bahādara kā mutasadīyā suṃ nīma-māho ṣaraca deṇo kīyo tī para vāṃ ṣāna jahāṃ bahādara nai bhāta bhāta samajhāya ijāro deṇo kabula karāyo ara ṣāna jahāṃ bahādara ko śrī mahārājājī suṃ iṣalāsa karabā nai dila bhī tho ara hāmada ṣāṃ kī māraphata ṣānājāda suṃ radabadala karāi hī thī tī kī hakīkata āgai arajadāsata kī hai su najara mubāraka gujarī hosī jī | ṣāna jahā bahādara cāhai hai ju hara bhāṃta śrī mahārājājī suṃ saluka kīje ara kāma āpa kī māraphata karaje tī suṃ ṣānājāda para bahota meharabānagī bahota karai hai | aba hāmada ṣāṃ kī māraphata radabadala hoyalī su pāchāṃ suṃ arajadāsata karasu jī | ṣāna jahāṃ bahādara kī va vāṃ kā kabīlā kī jāgīra kā ijārā kī yāṃ kā mutasadayā mai phaisala hui aika kahaiṃ haiṃ jī ghaṛī thā kai jāmanī āvai tī ghaṛī thāṃ nai saba kī jāgīrāṃ kā paṭā liṣa dyāṃ tī suṃ sītāba jāmanī ināyata hoya jī | śrī mahārājājī salāmata - tamāma vatana kai pāsa yāṃ hī kī jāgīra hai yā sai cukyāṃ saba akabarābāda kī talahaṭī su le mevāta kī talahaṭī ka saba paraganāṃ yāṃ kai hai su yāṃ suṃ cukyāṃ kucha jhagaṛo na rahailo ara mutapharakāta jāgīradāra vatana kai pāsa hoyalā su yāṃ kī jāgīra ijārai dīyā kī suṇa saba ijārai delā |

| śrī mahārājājī salāmata - paraganā jharako perojapura pātasāhajādā ayajudī kī jāgīra vāṃ kā mutasadayā su ijārai leṇo ṭhaharāyo hai su amara sigha nai vāṃ kā mutasadayāṃ su raju kara dīyo hai su amara sigha kai ara vāṃ kai radabadala hai jī kī hakīkata jaisī hosī vaisī pāchā suṃ arajadāsata karasuṃ jī amara sigha suṃ na cukasī to ṣāṃnājāda cukāya bhejasī jī |

| śrī mahārājājī salāmata - abāra pātasāhī kā loga jāṇai hai ju rājāṃ kī sulaha na hoyalī ju hātha āvai su līje tī vāsatai ṣopha-rajā suṃ loga dehai ara āpāṃ nai pātasāhī baṃdagī karaṇī hai i bīra-yāṃ mai jetā paraganā ijārai le cukajelo tī kā paṭā liṣāya lījelā su to tīna barasa takasara kāra kā tasarapha mai rahailā ara jo paraganā vatana kai āsa pāsa kā ijārai na lījelā su pātasāhajī suṃ sulaha huvā pāchai jāgīradārāṃ ko aṣatayāra hoyalo ijārai de bhī na bhī de tī vāsatai ora masalahata pachai kīje pahalī yā masalahata mulaka dāba bākī hai su kīje jī |

| śrī mahārājājī salāmata - śrī mahārājājī ṣāna jahāṃ bahādara nai ṣata bhejo tho su amara sigha gujarāno ṣāna jahāṃ bahādara kā iṣalāsa kī hakīkata amara sigha kī arajadāsata su araja pahocasī jī | aṭhā tāi to ṣāna jahāṃdara nai iṣalāsa mai lāyāṃ hāṃ paṇa śrī mahārājājī bhī ṣāna jahāṃ bahādara nai iṣalāsa ko ṣata ināyata pharamāvaje jī |

śrī mahārājājī salāmata - hāmada ṣāṃ ko va caṃderī kā rājā ko ṣata (--------)