www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 195

||:|| śrī gopālajī sahāya chai jī

|| śrī mahārājādhirāja mahārājā

jī śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī caraṇa kamalānu ṣānāṃjāda ṣāka pāya pacolī jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja pratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kī jāyagā haiṃ | mhe śrī mahārājājī kā ṣānāṃjāda baṃdā chāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāna haiṃ | śrī mahārājājī suṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana pharamāvajo jī |

| śrī mahārājājī salāmata - ṣāṃnājāda darabāra kā samācārāṃ kī hara roja pai dara pai arajadāsata karai chai su najara mubāraka gujaratā hosī jī |

| śrī mahārājājī salāmata - navāba hasana alī ṣāṃjī suṃ sarakāra kā va mahārājājī śrī ajīta sighajī kā matālabāṃ kai va pharamānāṃ kai vāsataiṃ araja karī thī su navāba pharamāi ju pharamāna to tayāra hote haiṃ su tuma lo ara hama kuṃ jaṣamoṃ sai phūrasata hoyagī taba matālaba saba saraṃjāma kara deṃge su dina aika doya mai phūramāna tayāra hoya chaiṃ ara hajura bhejuṃ chūṃ jī |

| śrī mahārājājī salāmata - mī. māha badi 6 maṃgalavāra arajadāsata śrī mahārājājī hajura bhejyāṃ pāchai pahara rāta pāchalī rahyāṃ pachai navāba āsapha dolājī kī arajadāsata śrī pātasāhajī kī najara gujarī ju mojadīṃ va julaphakāra ṣāṃ bhāga kara yahāṃ āai su mai nai kaida kara mojadīṃ kuṃ to salemagaḍha mai raṣā ara julaphakāra ṣāṃ kuṃ kile mai raṣā hai su ju hukama hoya su karūṃ tīṃ para aṭhai nobata-bājī ara sārā umarāva mubārakabādī kī tasalīmāta bajāya lāyā ara āsapha dolājī nai dilāsā ko pharamāna calo jī |

| śrī mahārājājī salāmata - kalāna sigha jādama nai śrī pātasāhajī hajura bhejā thā su yāṃ bhalī baṃdagī kī ara laṛāi mai pātasāhajī kā hāthī kai āgaiṃ rahyā su nabāba (sic!) hasana alī ṣāṃjī yāṃ suṃ bahota rājī chaiṃ ara laṛāi kai dina cuṛāmaṇa jāṭa bahīra lūṭī tī mai yā ko sāro asabāba sāro lūṭo gayo su ye|ve bahota be-ṣaraca chai jo yāṃ nai aṭhai rāṣaṇā hoya to mutasadīyā nai hukama hoya ju yā kī ṣaracī kī ṣabara leṃ aṭhai gīrānī kai sababa kara yāṃ kai cavadā rūpayā roja lāgai haiṃ su yā to mutasadīyā nai hukama hoya ju yāṃ kī ṣaracī kī ṣabara leṃ ju aṭhā kā ṣaraca kā oghā suṃ bara āvaiṃ nahītara hukama sādara hoya juṃ hajura pahocai jī |

| śrī mahārājājī salāmata - mī. māha badi 5 śrī pātasāhajī sāha jahāṃ pātasāha kai mukarabai padhārā thā su sārā shara (sic!) kā loga phīrayāda huvā ju jejīyo māpha hoya taba mahato chabīlai rāma araja kī ju merai tāi āgai jejīye māpha hoṇe ke vāsatai hukama huvā thā su āmedavāra (sic!) hu ju jejīyā māpha hoya tīṃ para jejīyo māpha huvo ara sārā sahara mai ḍhaṃḍhoro phiro ju hajarata nai jejīyā māpha kīyā |

| śrī mahārājājī salāmata - baṣata mala nai navāba abadulā ṣāṃjī sātha bhejo tho ara sahaja rāma mahārājājī śrī ajīta sighajī kī tarapha suṃ gayo tho su pahoca na sakā tī suṃ sikaṃdarā kī sarāya mai rāha kā ṣatarā kai sababa kara baiṭha rahyā chai su vāṃ nai liṣo chai ju badara ko deṣa ādhā jāṃya jī |

mī. māha badi 6 būdhāra sabata 1769 |||||