www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 206

||:|| śrī gopālajī sahāya chai jī

|| śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā jai sighajī

||:|| siṃdhiṃ śrī mahārājādhirāja mahārājājī śrī |

caraṇa-kamalānu ṣānāṃjāda ṣāka pāya pacolī jagajīvana dāsa liṣataṃ tasalīma baṃdagī avadhārajo jī | aṭhā kā samācāra śrī mahārājājī kā teja paratāpa kara bhalā chai | śrī mahārājājī kā sīṣa samācāra sāsatā parasāda karāvajo jī | śrī mahārājājī māita haiṃ dhaṇī haiṃ | śrī paramesurajī kjī jāyagā haiṃ | mhe śrī mahārājājī kā ṣānāṃjāda baṃdā hāṃ | śrī pātasāhajī śrī mahārājājī suṃ maharabāna haiṃ | śrī mahārājājī sūṣa pāvajo jī | pāna gaṃgājala ārogabā kā ghaṇā jatana pharamāvajo jī |

śrī mahārājājī salāmata - phāgaṇa badi 10 ṣānājāda va gulāla caṃda navāba hasana alī ṣāṃjī kai gayā thā | su tulārāma navāba kai dīvāna ṣanāṃjādāṃ nai alāhadā le jāya kahī ju pātasāhajī nai aba yaha ravāyā pakaṛā ju jisa kuṃ āgaiṃ hajārī kī thā tisa kuṃ aba sadī raṣate haiṃ | navāba abadulā ṣājī va hasana alī ṣāṃjī no-hajārī dasa-hajārī huve the | su paṃja-hajārī sasa-hajārī rahate dīsaiṃ haiṃ | tīsa sū navāṃba phīkaramaṃda haiṃ ju rājoṃ kuṃ āgaiṃ pharamānoṃ maiṃ liṣā gayā ju baḍe mīrajā rājājī kā va mahārājājī kā marātaba hoyagā sū deṃge | ara aba to pātasāhajī nai manasaboṃ kā yaha dasatura pakaṛā | su yaha bāta navāba nai tuma sūṃ to kahavāi nahai | paṇa ghara mai masalahata karate the su maiṃ to donu sarakāroṃ kā neka-ṣuvāha huṃ ara navāba kā bhī cākara huṃ | tīsa vāsatai tumha suṃ masalahata pūchatā huṃ ju ora matālaba to saraṃjāma hoyaṃhīge | paṇa manasaboṃ kā kyā kīyā cāhīye ara gujarāta kī va ujaina kī subaidārī hoṇe kī nahīṃ tīṃ para ṣānāṃjādāṃ kahī ju donu sāhaba to cāhate haiṃ ju no-no-hajārī no-no-hajāra sūvāra dū-asapā va ora matālaba saraṃjāṃ hoya su baḍe mīrajā rājājī va mahārājājī kā marātaba bhī na hoyagā to kisa bhāṃta kabula karaiṃge ara ora umarāva to jamayata raṣaiṃge yā na raṣaiṃge | paṇa hama kuṃ to jamayata raṣaṇī hai donuṃ sāhaboṃ ke vatana ke paragane hātha na lagaiṃ ara no-no-hajārī no-no-hajāra sūvāra du-asapā va ora matālaba saraṃjāma na hoya itanai kīsa bhāṃta kabula karaiṃge su tūma yaha bāta hamārī tarapha suṃ navāba kuṃ mata kahayo apaṇī hīṃ tarapha suṃ kahayo | hama bhī yaha bāta pahalī hī syāma sighajī suṃ va ora mutasadīyo suṃ karaiṃge | to dalagīra hoya jāṃyāṃge ara donuṃ sāhaboṃ ku bhī isa mukadame kī arajadāsata na karaiṃge ara tumha navāba kuṃ bhī manāha karīyo ju yaha majakura syāma sighajī suṃ na karaiṃ | pahalī hī yaha bāta kahī to saba rajapūta dilagīra hoya jāṃyage | navāba kuṃ yaha hī masalahata do ju baḍe mīrajā rājājī kā va mahārājājī kā marātaba hoya ara sube hoṃya isa hī mai mulaka kā baṃdabasata hai | su yā bāta syāma siṃghajī nai bhī kahī chai | su iṃ kī jisī masalahata bhalī ṣātara mubāraka mai āvai | vaiso hī syāma sighajī nai va ṣānāṃjāda nai hukama āvai tīṃ mavāphaka amala karo jī | aba jo yāṃ su radabadala hosī tīṃ kī pāchāṃ suṃ arajadāsata karasūṃ jī |

śrī mahārājājī salāmata - pāyabākī kā paraganāṃ kā ijārā kī nusarata yāra ṣāṃ suṃ radabadala ḍālī chai | su nusarata yāra ṣāṃ to rājī huvo chai | paṃja-māho sasa-māho māṃgai chai ara ṣānāṃjāda du-māhā si-māha suṃ bādha na kahai chai | su je paraganāṃ sarakāra mai leṇā hoya tyāṃ kī taphasīla ināyata hoya juṃ hajura sūṃ hukama āvai tīṃ māphaka phaisala karāṃ jī | ara hasana alī ṣājī suṃ bhī radabadala ḍālī chai tūlārāma kaha chai ju ora matālabāṃ kī phaisala huvā pachai yā bhī cukāya desyāṃ |

śrī mahārājājī salāmata - donu sarakārāṃ kā matālabā kī syāma sighajī kā va kanhīrāmajī kā itaphāka suṃ tulārāma kī māraphata navāba hasana alī ṣāṃjī suṃ radabadala ḍālī chai | doya lāṣa rupayā sarakāra sūṃ va doya lāṣa rūpayā mahārājā śrī ajīta sighajī kī tarapha suṃ mohamasājī kā navāba hasana alī ṣāṃjī nai va dasa hajāra rūpayā tulārāma nai deṇā kīyā chai | su tulārāma kahai chai ju maiṃ āja saṃvāra mai navāba sūṃ kahūṃgāṃ | paṇa navāba kai va mīrajā rājājī kai va mahārājājī kai bahota iṣalāsa hai | su navāba kabula na karasī su ju yāṃ suṃ radabadala cukasī tīṃ kī pāchāṃ suṃ arajadāsata karasūṃ jī |

śrī mahārājājī salāmata - navāba hasana alī ṣāṃjī sūṃ bajada chāṃ ju nusarata yāra ṣāṃ nai sāṃbhara kī phojadārī va pāyabākī kī amīnāṃ na hoya kahī ora hī baṃdā nai bhejaje |

śrī mahārājājī salāmata - pātasāhajī ko amumana hukama huvo tīṃ para jasavaṃtapurai bhī pātasāhī loga āṇa baiṭhā thā | su ṣānāṃjāda va gulāla caṃda navāba hasana alī ṣāṃjī suṃ araja kara uṭhāya dīyā jī |

śrī mahārājājī salāmata - abadulā ṣāṃjī rūṭha rahyā thā ju chabīlai rāma nai ṣālasā kī dīvānī tagīra hui | taba abadulā ṣāṃjī pātasāhajī kai mujarai gayā ara mohamada (?) ṣāṃ ājama sāhījadāṃ sāha kai dīvāna tho tīṃ nai ṣālasā kī dīvānī hui ara chabīlai rāma ko bhatījo butāta huvo tho | su tagīra huvo ṣabara chai ju abadulā ṣāṃjī kī bīrādarī māhalo hī koi butāta hoya su turata sayaṃdāṃ chabīlai rāma nai bāraiṃ kāḍhabā ko mato kīyo chai | pachai deṣaje ju kāiṃ karaiṃ paṇa pātasāhajī chabīlai rāma naiṃ cāhaiṃ chaiṃ jī |

|| śrī mahārājājī salāmata - lūtaphalā ṣāṃjahāṃ sāha kai tho tī nai tana kī dīvānī hui | ara rāya nonidha vaiṃ ko pesakāra huvo | rāya gaja sigha ṣālasā kā dīvāna ko pesakāra huvo | ara rāya nonidha ko beṭo marātaba navīsa tho sū bahāla rahyo jī |

|| śrī mahārājājī salāmata - ṣīdamata mīra bakasī-garī kī to hasana alī ṣāṃjī nai chai ara baṣasī doyama mahamada amīṃ ṣāṃ cha (sic!) ara baṣasī soyama apharāsayāba ṣāṃ chai | mī. phāgaṇa badi 10 rāya ṣūsahāla caṃda mīra bakasī ko pesakāra huvo saropāva pāyo ara gulāba rāya ṣūsahāla caṃda ko beṭo baṣasī doyama ko pesakāra huvo | bakasī soyama ko pesakāra bhagavaṃta rāya mahābata ṣāṃ kai tho su huvo jī |

|| śrī mahārājājī salāmata - gajuṃdī ṣā baḍā gājuṃdī ṣāṃ kai beṭai arajī dī ju manai gājuṃdī ṣā nīko ṣītāba sarapharāja hoya tīṃ para vaiṃ nai to ṣānaṣānā ko ṣītāba huvo ara mīra gājī pūraba suṃ pātasāhajī kī sātha āyo tho tī nai gājudī ṣā ko ṣītāba huvo tho su bahāla rahyo |

|| śrī mahārājājī salāmata - baharamaṃda ṣāṃ julaphakāra ṣāṃ ko bhāṇājo kaida mai chai ara vaiṃ ko ghara jabata huvo ara aitakāda ṣāṃ āsapha dolā ko poto nāranola ko phojadāra tho su bhāga gayo ṣabara nahīṃ ju kaṭhai gayo ||||

mītī phāgaṃna badī 11 saṃbata 1769 |||||