www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 266

1|| śrī gopālajī satya hai jī

śrī mahārājādhirāja mahārājājī

śrī mīrajā rājā savāiṃ jai saṃghajī

||:|| siṃdhiṃ śrī mhārājādhirāja mahārājijī śrī | (-----)

kuṃmalāṃna ṣāṃnāṃjāda ṣāka pāya paṃcolī jagajīvana dāsa (---)

-ma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārāja (----)

teja paratāpa kara bhala hai | śrī mahārājājī kā sīṣa smācāra (----) parasāda karāvajau jī | śrī mahārājājī māita hai ghaṃṇī hai | śrī (---)-ra jī kī jāyagāṃ hai | mhe ṣāṃnāṃjāda kadīṃma baṃdā hāṃ jī | śrī (---) jī suṃ śrī pātasyāhajī mherabāṃna hai | śrī mhārājājī (---)-jo jī pāṃna gaṃgājala ārogyabā kā ghaṇāṃ jataṃna phurama-(---)

1| śrī mahārājājī salāṃmati - darabāra kā smācāra āgai (----)

-jadāsatāṃ karī hai tyaṃ sai araja pahaṃcyā hausī jī |

1| śrī mahārājājī salāṃmati - tata mai talaba mai paraganai vajī-(---)--paṃḍāyaṃṇa (?) va paraganai udehī mai dāṃma ai tīna mahāla ṭhāharya tyaṃ kī taphasīlavāra smācāra āgai arajadāsata karī hai | su araja pahaṃcyā hosī jī | ṣāṃnāṃjāda yāṃ paraganāṃ kī arajī ke vāsatai rāya rāyāṃ sai bohota bajīda hai | śrī pātasyāhajī ke va aṃmīrula umarāva kai ruṭhā-rāṭhī hoya gaīṃ tīṃ kā sababa sai arajī dāṣala na huiṃ jī | abai aṃmīrula uṃmarāva maṃnyāṃ hai sītāba navāba sai araja kara arajī dāṣala śrī pātasyāhajī kā dasaṣatāṃ nai karāṃvāṃ hāṃ jī |

1| śrī mhārājājī salāṃmati - dīvāṃna tulārāṃma nai sīrapāva bhejo tho su codharī dīyo jī |

1| śrī mhārājājī salāṃmati - navāba aṃmīrula umarāva ṭhākura syāṃma saṃghajī sai va codharī jagarāṃma sai śrī mahārājājī nai daṣaṃṇa kī tarapha haṃmārā hī leṇa kī radabadala karī tīṃ kā smācāra taphasīlavāra ṭhākurāṃ kī va codharī kī arajadāsata sai māluṃma hosī jī |

1| śrī mahārājājī salāṃmati - mavāphaka hukaṃma kai hosadāra ṣāṃjī ko iṃjāpho pāṃca sadī jāta kau hoya āyo hai ara ora matālaba aṃmīrula umarāva kā ruṭhabā sai rahai gayā hai | su abai jīṃ bhāṃta hūkaṃma hai tīṃ bhāṃta bhāṃṇāṃ bhī karāya lyaṃhāṃ jī |

1| śrī mahārājājī salāṃmati - hasabala hūkaṃma navāba kī mohara sai sārā maṃnasabadārāṃ ke nāṃvai hoya āyā hai | aika rājā satrasālajī kai nāva kau navāba kabula na kīyo tī suṃ na huvau jī |

1| śrī mahārājājī salāṃmati - daṣaṃṇa kī subādārī aṃmīrula uṃmarāva kai nāṃva ṭhāharī tīṃ kā smācāra taphasīlavāra āgai arajadāsata karī hai | su araja pahūṃcyā hausī jī | taba pachai aṃmīrula uṃmarāva śrī pātasyāhajī kai mujarai gayā thā ṣīlavata thī śrī pātasyāhajī phuramāyau ju aṃmīrula uṃmarāva daṣaṃṇa kā mulaka mai sīkāra sai ṣāṃnāṃjāda kā joka hai hajarata ṣulada-makāṃ kā ahaida mai ṣāṃnāṃjāda uhāṃ cītāṃ kī sīkāra bahauta ṣelyā hai | jadī śrī pātasyāhajī phuramāyo ju daṣaṃṇa kā mulaka ṣūba hai ara sīkāra ṣuba hai ara mulaka jaraṣeja hai aṃmīrula uṃmarāva the jāvo ho sīkāra ṣelauge mulaka kī saira karauge mhe ara kutabula mulaka iṃhāṃ ināyata karī hai | jadī aṃmīrula umarāva barahaṃma hoya ara araja karī ju hajarata salāṃmati daṣaṃṇa kā mulaka jaraṣeja hai to mujai jara suṃ matalaba kuchi naṃhīṃ mujai hajarata kā kadamāṃ suṃ kāṃma hai maṃnai daṣaṃṇa kā subā kabula naṃhī iṃ tarīka hai ara bīnāṃ ruṣasata hajura sai pācho phīrī ara ḍerā nai ābā lāgau | jadī ṣāṃna daurāṃ rāha mai āya pakaṛau ghaṃṇāṃ hīṃ nohorā kīyā paṃṇa aṃmīrula umarāva pāchā phīryā naṃhīṃ ḍerai āyā | śrī pātasyāhajī bhī uṭha aṃdara gayā ara sītāba ṣāsa dasaṣatāṃ sai rukai līṣo tīṃ mai līṣau jū jo kuchi phuramāyā hai su ajarāha taphajala kai pharamāyā hai ara najākata kai rāha kahyā hai to kāphura hoyagā the āpaṇīṃ ṣātra-jmāṃ rāṣa hajura āvai | i bhāṃta kā rukā ghaṃṇāṃ hī bhejyā ara kutabula mulaka va ṣāṃna dorāṃ ne ḍerai uṭhā beṭhā rahā jadī phera pātasyāhajī ruko liṣo ju tārīṣa 19 raṃmajāṃna sālagīrahai hai tīsa kā jasana aṃmīrula uṃmarāva āvaigā to hoyagā naṃhīṃtara na hoyagā ara kā aṃmīrula umarāva āvai kā haṃma uṃna kai ḍerai jāṃvāṃ ara kutabala mulaka sai phuramāyo ju the to mhārā kībalagāhī hau āpa kā kībalagāhī suṃ bhī koiṃ najākata karai hai | iṃ bhāṃta ora bhī ṣusyāṃmada karī tīṃ upara kutabala mulaka va ṣāṃna daurāṃ āya smajhāya aṃmīrula umarāva nai hajura le gayā | jadī aṃmīrula umarāva hajura āya araja karī ju daṣaṃṇa kā mulaka jaraṣeja hai mujai daṣaṃṇa kā subā kabula naṃhīṃ jadī śrī pātasyāhajī pharamāyo ju mhāṃ kā hukaṃma se the jodhapura gayā thā ara daṣaṃṇa bhī mhāṃ kā hukaṃma suṃ kabula karī hai jāvaulā hīja su abāra tāiṃ sāta āṭha roja huvā ruṭhā rāṭhī hoya rahī hai ṭhāharyāṃ sai araja liṣasyāṃ jī |

1| śrī mahārājājī salāṃmati - mīra jumalai ajarāha iṃnāda araja karī ju saida jhuṭhā hai haṃmesā ruṭhā rāṭhī karai hai | ara hajarata maṃnāṃvai hai saidāṃ sai pharamāiṃjai ju mhārājā ajīta saṃghajī kī baiṭī (sic!) kā ḍolā āvai thā | su kahāṃ hai nīsabata karaṇīṃ hai to kaṃvara abhai saṃgha āya sālagīrahai kā jasana mai nīsabata kīyāṃ kī tasalīmāta bajāya lāvai tīṃ upara śrī pātasāhajī aṃmīrula umarāva nai kahāya bhejo ju mhārājā kī beṭī kī nīsabata kī sādī araja sālagīrahai mai hoya kaṃvara nai kahāya bhejo juṃ āja āya nīsabata kīyāṃ kī tasalīmāta karai ora bhī loga baṃdā tasalīmāta karai tīṃ para navāba kaṃvarajī nai kahāya bhejo kaṃvarajī āya tasalīmāta karī ara gajo va ṣusaboya kaṃvarajī kai lagāyā ora bhī baṃdāṃ nai ṣusaboya pāṃna ināyata huvā nīsabata hoya cukī kaṃvara jī nai śrī pātasāhajī ḍābo 1 javāhara kau rupayā hajāra bārai kī kīmata ko iṃnāyata kīyo jī |

1| śrī mahārājājī salāṃmati - śrī pātasyāhajī suṃ araja huiṃ ju padaṃma saṃgha rājā satrasāla ḍaṃgā kā beṭā nai phīsāda uṭhāyā hai | jhaṃḍā lāla ṣaṛā kīyā hai tīṃ para hasabala hukaṃma aṃmīrula umarāva kī mohara suṃ śrī mhārājājī kai nāvai huvo hai | ju yā bāta sāca hai to usa kuṃ taṃbī pahaṃcāvai su ora koiṃ phīsāda na karai su codharī kai havāle kīyo hai jī |

mītī āsoja sudī 12 saṃ. 1771 |||||