www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 269

1|| śrī gopālajī sahāya hai jī

śrī mahārājadhirāja (sic!) mhārājājī śrī

Mīrajā rājā svāiṃ jai saṃghajī

||:|| siṃdhiṃ śrī mhārājadhirāja mhārājājī śrī | caraṇakamalāṃna ṣāṃnāṃjāda baṃde paṃcolī jagajīvana dāsa līṣataṃ tasalīṃma baṃdagī avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mhārājājī kā sīṣa smācāra sāsatā parasāda karāvajo jī | śrī mhārājājī sāhība hai ghaṃṇī hai | śrī paramesura jī kī jāyagāṃ hai | mhe ṣāṃnājāda baṃdā hāṃ | gaṃgājala pāṃna ārogabā kā ghaṃṇāṃ jataṃna pharamāvajo jī | śrī pātasyāhajī śrī mhārājājī suṃ mherabāṃna hai | śrī mhārājājī ghaṃṇo suṣa pāvajo jī |

|| śrī mhārājājī salāṃmati - pātasyāhajī kai ara kutabala mulaka va aṃmīrula umarāva kai nāṃ mavāphakata āṃ dīnāṃ mai huiṃ tīṃ kā smācāra to āge taphasīlavāra pai dara pai arajadāsata kīyā hai (------------------)

mai mīra jumalo va ṣāṃna dorāṃ va mhaimada aṃmī ṣāṃ va mhābata ṣāṃ ṣāṃnā-ṣāṃnāṃ ko beṭo va jyaṃbāja ṣāṃ salemāṃna ṣāṃ ko bhāṃṇajo yai sārā ghoṛāṃ suvāra huvā āvai thā | su jyaṃbāja ṣāṃ mīra jumalā vagerahe ne kaho ju seyadāṃ nai kuchi pātasyāhī takasīra karī nhī ara māho māhī kī be-īṃṣalāsī suṃ sārā mulaka mai phīsāda uṭho hai | dūṃda doya raho hai tīṃ suṃ āpāṃ sārā sāyadāṃ kai jāya vāṃ nai maṃnāya lāṃvāṃ tadī mahābata ṣāṃ kahī ju iṃtarā vai kāiṃ hai jo pātasyāhī baṃdagī karaṇīṃ hai to bhalī bhāṃta sai karo nahītra vai asā kāiṃ bahādara hai ju pātasyāhāṃ sai ora bhāṃta hosī tada jyaṃbāja ṣāṃ mahābata ṣāṃ sai kaho ju thāṃ kī to maradāṃnagī sārāṃ upara jāhara hai ju bāreha hajāra suvārāṃ suṃ bhāgā phīryā ara ghara luṭāyo ara ajīma syāṃjī nai uṃbhā hī choḍyāṃ tada mhābata ṣāṃ taravāra uṃpara hātha dharo ara jyaṃbāja ṣāṃ āpa kī taravāra ṣīdamatagāra nai pakaṛāi dīvī ju asā nāṃ marada upara taravāra kāiṃ calāṃ uṃte mācāṃ sai hī māranā ṣuṃ i bhāta kī guphatago huiṃ pachai turata hī jaṃnāṃ jī kī retī āiṃ | aika jāyagāṃ isī daladala kī āi jaṭhai mīra jumalā ko va ṣāṃna dorāṃ ko va mhaimada aṃmī ṣāṃ ko vagarahai kītarāka maṃnasabadārāṃ kā ghoṛā daladala mai phasyā mhemada aṃmī ṣāṃ ghoṛā sai gīra paṛau pāgha gīrī coṭa lāgī ora sārā umarāva ghoṛāṃ sai utara utara bārai nīkalā rājā udota saṃgha voḍa-chā (?) ko jamīdāra tīṃ kā nava dasa suvāra bagataraposa daladala mai garaka hoya gayā ara pātasyāha dolata ṣāṃ nai āyā jī | ara jīṃ dīṃna suṃ sayadāṃ sai be-īṣalāsī hui thī tīṃ dīṃna se pātasyāhajī kī mā pātasyāhajī sai araja karai thī ju sayadāṃ nai kuchi takasīra karī nhīṃ | ara ahala garajāṃ kai kahe pātasyāhī mai phīsāda kuṃ karāvo ho su mā kaṃne to pātasyāhajī kabula kare ara bāre āya mīra jūmalā kā kahyā sai phīra jāya paṇa pātasyāhajī kī mā sedāṃ kī dīlāsā pātasyāhajī kī kokī kī (?) sātha karāya bhejai thī ju taṃmāre (sic!) leṇe kuṃ me āuṃ hūṃ tuma apaṃṇī ṣātra jmāṃ rāṣo taba sayadāṃ kahāya bheje thā ju mhe to pātasyāhī baṃdā hāṃ hukaṃma hoya to donāṃ bhāyāṃ kā sīra kāṭa bhejāṃ hukaṃma hoya vataṃna me phakīra hoya jāya beṭhāṃ hukaṃma hoya makai jāṃvāṃ mhe to hukaṃmīṃ ṣāṃnāṃjāda hāṃ paṇa mulaka mai duṃda uṃṭho hai tīṃ su mhe badanāṃma hoyāṃ hāṃ tīṃ suṃ mīra jumalā va ṣāṃna dorāṃ nai bhī subādārī dīje ara mhāṃ ne bhī subādārī dīje ju bārai jāṃvāṃ ara hajura mai ṣātra mai āve jīṃ ne ṣīdamata dīje su pātasyāhajī kī mā ke ara sayadā ke yā radabadala thī pātasyāha jmāṃ-masajada padhāryā va luṇīṃ (?) kī sīkāra gayā | tadī pātasyāhajī kī mā pātasyāhajī se phera araja karī ju hajarata nīmāja nai padhāryā tada bhī ara sīkāra nai padhāryā tada bhī ghaṃṇīṃ ehatīyāta karī paṃṇa sayadāṃ to kuchi na kahau tīṃ suṃ pātasyāhī pāi hai to sagata phīsāda kuṃ karo ho tada pātasyāhajī bhī kabula karī ju mīra jumalā ne baṃgālā kī subādārī dyāṃ | yā bāta ṭhahairī tadī mītī maṃgasara badī 11 adītavāra pātasyāha kī mā navāba kutabala mulaka kai āiṃ darabāra ṣāṃ ṣojo va etamāda ṣāṃ ṣojo va takaraba ṣāṃ sātha thā kutabala mulaka āpa kī havelī kā daravājā tāiṃ shāṃ (sic!) māṃ āya tasalīmāta kīvī chaha ṭhāṃva ko sīropāva va doya mālā motyāṃ kī sarapeca jaṛāuṃ va bājubaṃda jaṛāuṃ va dhugadhugī jaṛāuṃ iṃtarī basatāṃ pātasyāhajī kī mā kutabala mulaka ne ināṃma kīvī ara kutabala mulaka āpa kī tarapha suṃ javāhara paṃdarā hajāra ko va nava torā kapaṛāṃ kā pātasyāha kī mā kī najara kīyā ara kutabala mulaka adālata mai jāya pātasyāha kī mulājamati karī nava mohara najara karī | pātasyāhajī najara kī moharāṃ le jeba me dharī ara pātasyāhajī va pātasyāhajī kī mā va kutabala mulaka va sāisata ṣāṃ cyāra ghaṛī tāiṃ adālata mai ṣīlavata ko va sarapece jaṛāuṃ va pāṃna kā bīṛā de ḍerā ne ruṣasata kīyā jī | ora jo smācāra hosī su pāchā su taphasīlavāra arajadāsata karasuṃ jī |

mī. maṃgasara badi 11 saṃ. 1771 |||||