www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 27

śrī mahārāṃjādhīrāṃja salāmatī

paravānā karāṃra mītī māha badī 5 vā badī 8 kā līṣyāṃ ināyata huvāṃ thā so mītī māṃha sudī 3 bīsapatīvāra āya pahutā jī | ṣānājāda sarapharāja huvā māthai caḍhāya līyā jī | hukama huvo  jo bhaṃḍārī ṣīvasī hajurī pahuto hosī  so jo radabadala hui hoya so araja līṣajyau ara bīrādarī kā kāma kai vāsatai hukama āyāṃ so bhagavaṃta rāṃya kī bhātī bhātī nīsā karī kāma calāyo chai jī | ara darabara (sic!) ṣaraca kā païsā vei bhī una hī parī nāṣī chai jo mahārāṃjāṃ ajīta syaṃghī kai dīyā chai tī māphīka mhe bhī nīsā karāṃlāṃ hukama āyā jo rupayā 75000 ko tamasuṣa jīha byāpārī nai navāṃba līṣāya dehanī nai līṣa dījyau  so māphīka hukama tamasuṣa to līṣa dīyo tī kī nakala āgai hajurī bhejī chī  so najarī gujarī hoyalī jī | ara nakada ru. 25000 kī nīpaṭa tākīda chai  so umedavāra hu jo byāpāryā kī tasalai karī ara huḍī sītāba ināyata hoya jī | hukama āyā jo bhagavaṃta rāya araja rāṣau chau jo caita rāṃma bhatījā mhāṃrāṃ nai sarakāra nai cākara rāṣaje so hakīkatī araja pahucī  iha bāta ko kāi mujāyako chai mhe bhī pātasāhajī kī hajurī sītāba hī āvāṃ chāṃ  so bhagavaṃta rāya araja karailo  so majura hoyali |

śrī mahārāṃjājī salāmatī - bhagavaṃta rāya ko bhatījo cākara rāṃṣaṇau salāha dolatī chau jī so cākara rāṣī shrījī pravāno ināyata karai jī  ina se tī kāṃmakāja bahota hai jī | ara ṣata umīrala umarāṃva ko ināyata huvā thāṃ  so pahutā jī | so ṣata pacolī jagajīvana dāsa nai sopyā hai  so javāba āvailo  so hajurī bhejolo jī |

śrī mahāṃrāṃjājī salāṃmatī - navāba mahāṃbata ṣājī kī huḍī rupayā 25000 kī ināyata hoya tī hī kī sāthī bhagavaṃta rāya kī huḍī ināyata hoya jī | jyau kāma bīrādarī ko calai jī rupayā kai vāsatai kāṃma baṃda chai jī |

śrī mahārājājī salāmatī - hajurī mai yā ṭhāharī chai jo jai hajurī āvau to kābīla kī muhaṃma mokupha hoya so radabadala dara-māna chai  so jo ṭhīka paṛailo so pāchā the araja līṣaulo jī |

śrī mahārāṃjājī salāṃmatī - paravāno phārasī karāra tau. 29 jīlakāda kare līṣau ināyata huvo tho  so tau. 7 jīlaheja āya pahuto jī  māthai caḍhāya līyo ṣāṃnājāda sarapharāṃja huvo hukama āyā jo hakīkatī darabāra kī tau judāṃ baṃda  mai līṣabo kījyau | ara mukadamā mālī takā judā bada mai līṣabo kījyau so māphīka hukama baṃdāṃ amala karaigāṃ jī |

śrī mahāṃrāṃjājī salamatī (sic!) -

garu pakaṛyā āvaigāṃ ara saba nījarī vā nīsāra gujarāṃnaigāṃ to baṃdā bhī arajadāsatī vai hī thailī mai māphīka salāha donyoṃ navābā kī arajadāsatī līṣī gujarānogā jī | hukama āyāṃ jo rupayā 25000 kī huḍī kā javāba hīdui paravānā sau jāṇolāṃ  so paravānā hīdui baṃdā pāsī iha joṛī mai āṃyā nahī  so abai ināyata hoya jī jī māphīka navāba sau radabadala karu jī  ara hukama āyā jo tumhāṃrai nāya paravānā phārasī sādara hoyalā ara tuma ba-dasatura sābīka arajadāsatī hīdui karabo kījyau  so māphīka hukama amala karugā jī |

mītī māha sudī 11 saṃ. 1767 mu. sādhorau |||||