www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 274

||:|| śrī gopālajī sata hai jī

|| śrī mahārājadhirāja mahārāja

|| śrī mīrajā rājā savāi jai sighajī

||:|| siṃdhiṃ śrī mahārājadhirāja mahārājājī śrī |

carana kamalānu baṃdai ṣānājāda paṃcolī jagajīvana dāsa liṣataṃ tasalīma baṃdī (sic!) avadhārajo jī | aṭhā kā smācāra śrī mahārājājī kā teja paratāpa kara bhalā hai | śrī mahārājājī rā sīṣa samācāra sāsatā parasāda karāvajo jī | śrījī sāhaba hai dhaṇī hai | śrī paramesurajī rī jāyagāṃ hai | mhe ṣānājāda baṃdā hāṃ | gaṃgājala pāna ārogaṇa rā ghaṇā jatana pharamāvajo jī | śrī pātisāhajī śrī mahārājājī sai maharabāna hai | śrī mahārājājī ghaṇo suṣa pāvajo jī |

|| śrī mahārājājī salāṃmata - darabāra kā smācāra taphasīlavāra āgai pai dara pai arajadāsata kīyyā hai tā sai araja pohocasī jī |

|| śrī mahārājājī salāṃmata - śrī pātisyāhajī mī. caitra badi 2 bīsapatavāra barasa-gāṃṭha ko jasana kīyo rāga raṃga mavāphaka dasatura āgalai jasanāṃ kai huvo | hajura kā sārā umarāvā najara karī ara sārā baṃdā nai sarapāva va pāna va ṣasaboi ināyata huiṃ jī |

śrī mahārājājī salāṃmata - śrī mahārājājī kā ṣaṭa doya ṣāna dorāṃjī nai ḍāka mai āyyā | aika ṣata to līṣo hai ju hukama āyo hai ju burhānapura su ṣajāṃno āvai hai tī kai sāṃmāha (?) jāya ṣajāno le āvajo su aba tāiṃ uṭhā sai ṣajāno cālo na hai | jaba ṣajāno āsī jaba narabadā kā ghāṭa tāiṃ pesavā jāya bhalī bhāṃta sai ṣajāno lāsyāṃ | ara dusarā ṣata mai liṣo hai ju muphasada ahīrāṃ phīsāda uṭhāyo hai | ara paṭhāṇa bhī vāṃ sai sāṃmala huvā hai | su yyāṃ kī taṃbīha kai vāsatai āgai hukama āyo hai | su vā muphasadāṃ kī taṃbīha kai vāsatai mhe bhī ḍero bārai ṣaṛo kīyo hai | ara rājā satrasāla buṃdelau bhī mavāphaka hukama kai ḍerā bārai ṣaṛā kīyā hai | su rājā satrasālajī ara mhe sāṃmala hoya ahīra muphasadāṃ kī taṃbīha karasyāṃ | su yyāṃ donu ṣatāṃ kī itaṣāba kī arajī ṣāna dorāṃ ṣāṃjī karī hai jo hukama hosī su pāṃchāṃ sai arajadāsata karasu |

śrī mahārājājī salāṃmata - rājā satrasālajī buṃdelā ko ṣata navāba amīrula umarāva nai āyo tī mai liṣo hai ju kītanāyaka hajāra suvāra daṣaṇī ganīma kā tāṃ mai kītarāyaka to narabadā jī guṃḍavāṇāṃ kai ghāṭa utarā ara utaratā jāya hai ara yyāṃ sīvāya ora bhī daṣaṇīyāṃ kī phoja āvatī jāya hai | su mahārājā śrī mīrajā rājā savāi jai saṃghajī nai bhī hukama āvai ju hu va śrī mahārāja sāṃmala hoya ganīma kī taṃbīha karāṃ | taba navāba rājā satrasālajī kā ṣata kā itaṣāba kī to arajī karī ara satrasālajī kī tarapha sai aṭhai kī-savāra mahamada ṣāṃ hai tī nai ruṣasata kīyo ju tai satrasālajī kanai jāya vāṃ kī bhāta bhāta sai dīlāsā kara ara vāṃ kā matālaba līṣa lāva ju mai saraṃjāma karuda (sic!) ara satrasālajī va śrī mīrajā rājājī donu jāya ganīma kī taṃbīha karai narabadā utarabā na de jī |

śrī mahārājājī salāṃmata - śrī mahārājājī kī va śrī mahārājakuvāra cīmāṃ sāhabajī kī va sarakāra kī bīrādarī kī jāgīra kī tojīha mavāphaka hukama kai āgai hajura bhejī hai su najara gujarī hosī jī |

|| śrī mahārājājī salāṃmata - sarakāra kī bīrādarī kā dāga-nāṃmāṃ kī dasataka kai vāsatai hukama āyo ju karāya bhejajo su mavāphaka hukama kai dasataka tayyāra karāu hu tayāra hoya hai ara hajura bheju huṃ jī |

śrī mahārājājī salāṃmata - ujaiṇa kā purā kī sanada kai vāsatai hukama āyo ju pharamāna tayyāra karāvo jītarai navāba kutabula mulaka kī mohara ko paravāno karāya bhejajo su pahalī to navāba ko bhatījo nuradī alī ṣā ko vāko huvo ara abai amīrula umarāva kā beṭā ko vāko huvo i vāsatai na huvo abai majakura kara sītābī sai tayyāra karāya hajura bhejasu jī |

śrījī salāṃmata - navāba amīrula umarāva kai beṭo phatepura kā kāma-ṣānī kī beṭī sai huvo tho | su mahīnā tīna cyāra ko tho tī ko mītī caitra badi 3 (?) vāko huvo su navāba kutabula mulaka amīrula umarāva kai ḍerai āyyā donā bhāyā ghaṇo duṣa kīyo | pātisyāhajī ṣāna dorāṃ nai bheje ghaṇī dīlāsā karī ara pharamāyo sālagīraha ko jasana hai su kutabula mulaka ne le āvo | su ṣāna dorāṃ mavāphaka hukama kai donu bhāyāṃ kī ghaṇī dīlāsā karī ara kutabula mulaka nai hajura le gayo | pātisyāhajī ghaṇī dīlāsā karī pāna ṣuvāyyā |

|| śrī mahārājājī salāṃmata - pātisyāhajī sai araja huiṃ nānaga gurū muphasadāṃ baṭālā kī tarapha phīsāda bohota uṭhāyo hai ara abadusamada śāṃ lāhora ko subaidāra ora jmīdāra muphasadāṃ kī tabaṃha nai gayo hai tī su sahara ko bhī loga ḍerai hai tī upara hukama huvo apsarāsayyā ṣāṃ soma baṣasī ganīma kī taṃbīha nai jāya su apharāsayāba ṣāṃ cālasī tada arajadāsata karasyā jī |

mī. caitra badi 6 saṃ. 1771 |||||