www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 29

śrī mahārāṃjādhirāṃja salāmatī

arajadāsatī karāṃra mītī māha sudi 11 sukaravāra kī līṣī hajurī bhejī chai tī sau sārī hakikatī araja pahucī hoyalī jī |

śrī mahārāṃjājī salāmati - mītī māha sudī 10 bīsapatīvāra nai sāhujī sau mahe aso lāgo jo ḍerāṃ saba kāṭī gayāṃ ara ādamī vā ghoṛā uṭa baila vā-gau. jo āgīlā mhe sau bacyā chāṃ so iha maheso bahota muvā jī sau kyau araja pahucāvā mai āṃvai nahī jī codā pahaira tāi mhe barasyau sanīsaravāra kai tāi ughāṛa huvo suraja dīṣāi dīi paṇī mhe lāgo hi rahyau jī |

śrī mahārāṃjājī salāmatī - ida kī mubārakabāda kai vāsatai ṣavāsa ṣāṃ urapha mīyāṃ mārupha navāṃba ṣāṃnaṣāṃnā kai ḍerai āyā thāṃ ara baṃdā vā bhaṃḍārījī dīvānaṣānai baiṭhā thāṃ so ṣavāsaṣā aṃdara sau nīkasyāṃ taba baṃdā sau mīlyāṃ bahota mheravānī kā gīlāṃ kīyāṃ ara bhaṃḍārijī kai suṇatā yā kahī jo tumhāṃrai rāṃjā koṃ āpaṇai bāpa dādā kī rīta choṛaṇī munāsaba nahī thāṃ ara jo kīyā ara karo ho so burāṃ karau hau taba baṃdai kahī jo mai sāhība kai ḍerai āugāṃ taba kahī jo tumhārāṃ milaṇā musakila hai |

śrī mahārāṃjājī salāmatī - mītī māha sudī 14 somavāra harakārāṃ pātasāhajī sau araja pahucāi jo nāhaṇī kā rāṃjā kī mā garu koṃ liyā āvai hai ara lasakara sau kosa bārāṃ parī ḍerāṃ kīyā hai ara vā araja karai hai jo mahāṃbata ṣāṃ bakasī koṃ hukama hoya jo agāu āya garu koṃ le jāya taba celo koṃ hukama huvāṃ jo mahābata ṣā sau tākīda karī calāvoṃ ara garu koṃ loha kā pījarāṃ tayāra ṣāṃradāra kīyā hai tīsa mai baiṭhāya ara le āvo ara usa kai sāthī doya lugāi pakaṛī āi hai tīna koṃ ratha mai baiṭhāya le āvoṃ taba tīsarai pahairī mahābata ṣājī darabārī gayā ara ṣāṃnaṣāṃnā bhī darabārī āye taba pātasāhajī phuramāyā jo tuma phoja le jāya garu koṃ le āṃvo taba ṣāṃnaṣāṃnā araja kari jo merai harakāre āye hai so garu pakaṛyā hai so najadīka lyāye nahī hai najadīka āvaigā taba mhāṃbata ṣā jāya le āvaigāṃ taba pātasāhajī phuramāi jo tuma ora harakāre bhejo ara tākīda karo jo sītāba le āvai |

śrī mahārāṃjājī salāmatī - mītī phāgaṇa badī 1 pesaṣāno pātasāhī sāḍhorāṃ kā urā sau cālyau so sāḍhorā parai kosa yeka jāya ṣaṛo huvo jī |

śrī mahārāṃjājī salāmatī - mahārāṃjā ajīta syaṃghajī kī bīrādarī kī sanadī darabāra ṣaraca kā nosyadā vāgau. nai de ara gulāla caṃda ukīla tayāra karāi thī so baṃdaiṃ āgai arajadāsatyī (sic!) mai araja līṣī chau so araja pahucī hī hoyalī jī bhaṃḍārījī āya navāba umīrala umarāva kai darabāra ṣaraca vā nosyaṃdo kā ṣaraca de ara sanadī bīrādarī kī masalī lagāi hai so dīna pāca sāta mai sanadī tayāra hoyali |

śrī mahārāṃjājī salāmatī - sarakāra kī bīrāṃdarī kī sanadī rupayā 75000 ko tamasuṣa navāba mahābata ṣājī līṣāya līyāṃ pāchai dasakata karī dīyāṃ so daphatra kā ṣaraca bīnāṃ sanadī calai nahai ara navāba yā kahai hai jo merai bhī rupayā 25000 dyauha taba tasadīko parī muhora karoṃ ara bhagavaṃta rāṃya kahai hai jo merī pāchīlī bākī vā-hāṃla kā rupayā dyauha to hu sanadī calāu so yahā koi bahoro (sic!) juṛai nahī tīsa pausau (sic!) udhārā le ara kāma calāu so hajurī sau ṣaracī ināyata hoya jī to bhaṃḍārī vā gulāla caṃda kī salāha sau jo-vā dīyo hoya so tīnoṃ bakasyau ke de ara sanadī tayāra karāje jī natra una kī sanadī tayāra hoyalī ara sarakāra kī sanadī baṃda rahailī jī ara navāba mahābata ṣājī rupaya 25000 kī sanadī avādā kī baṃdā pāsī līṣāya līi chai su huḍī sītāba ināyata hoya jī |

śrī mahārāṃjājī salāmatī - paraganā mojāvādī kai vāsatai baṃdai āgai tapasīlavāra araja līṣī chau so araja pahucī hoyali jī | so tīsa kā javāṃba baṃdāṃ nai ināyata na huvāṃ abai sāhījādā raphīla kadara kā āmīla bīdā hoya hai jī | so jai paraganā majakura sarakāra mai ijārai rāṣaṇā hoya to mutasadī hajurī kānai hukama hoya jo prauhīta syāṃma rāṃma kī cīṭhī gumāsatāṃ saṃtoṣa rāṃma nai āvai-jyau vākī nīsā karai jī |

śrī mahārāṃjājī salāmatī - mahaimada sāyaba ṣā sa-(----)-nasabadāra pātasāhī kī jāgīra praganā mojāvādi mai chai tī kai vāsatai baṃdai āgai araja līṣī chau so abai jai usa kā javāba ināyata na hoyalo tī navāba ṣāṃnaṣāṃnā baṃdā sau phuramāyā hai jo mai tuma ko baiṭhāya rupayā kī nīsā karāugāṃ so jagajīvana dāsa pacolī kā līṣyā sau sāṃrī tapasīlavāra araja pahucī hoyalī jī |

śrī mahārāṃjājī salāṃmatī - ida kī nījarī navāba ṣāṃnaṣāṃnā vā mahābata ṣājī kī karī māphīka tapasīla jaila

navāba ṣāṃna ṣānā kī .1))9)     (sic! i.e. 1 mohara 9 rupayā)

navāba mahābata ṣājī kī 1))9)

darabāra kī hakikatī sārī pacolī jagajīvana dāsa kā līṣyāṃ sau araja pahucailī jī | pharada vakāyā kī hajurī bhejī chai tī sau sārī hakīkatī araja pahucailī jī |

ora śrī mahārājājī salāmatī - nāhaṇī kā rāṃjā kī mā kai vāsatai rāhauṇo rupayā lāṣa ko pātasāhajī alāhīdo karāṃyo chai so ṭhīka paṛyā sārī araja līṣaulo jī |

mītī phāgaṇa badī 4 saṃ. 1767 |||||

ara pātasāhajī jīṭhai pesaṣāna āya ṣaṛo huvo chau tīṭhau mī. phāgaṇa badī 2 nai dāṣīla huvā jī |||||