www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 48

śrī rāṃmajī

śrī mahārājādhirāja salāmati

āgai arajadāsati karāra mitī caita sudi kī bhejī haiṃ tiṃ sauṃ sārī araja pahuṃcī hoyagī jī |

śrī mahārājājī salāmati - pātasāhī lasakara the śrī haraduvārajī kosa tisa paiṃtīsa thā | so baṃde navāba mahābata ṣāṃjī sauṃ siṣa māṃgī jo hukama hoya tau rāti basaiṃ charī suvārī śrī gaṃgājī sanāṃna kari āṃu | so navāba mahābata ṣāṃjī phuramāyau jo tumhārā jāṃnā munāsiba nahī dusamana pātasāhajī sauṃ aura hī bhāṃti araja pahuṃcāvai ara pātasāhajī ke usavāsa hoya tau ṣuba nhī | so baṃdā haraduvārajī ne sauṃ baiṭhi rahyā jī |

śrī mahārājādhirāja salāmati - pahailī tau yā ṣabari āi thī jo samasa ṣāṃ kāṃma āyā ara bājīda ṣāṃ jīvai hai | ara gurū ke siṣyauṃ sau laṛai hai | siṣyauṃ sikasata ṣāi | aba yā ṣabari āi jo doṃnau hī kāṃma āai ara gurū ke siṣyauṃ jorā bahauta pakaryā praganā baṭālā kā loga basata bhāva saba choṛi ara bhājyā kīroauṃ (sic!) kī matāha jyauṃ-kī jyauṃ parī rahī |

śrī mahārājādhirāja salāmati - pātasāhajī vākānavīsa para guse hoya gurajabaradārā bidā kīyā hai | ara yau hukama kīyā hai jo usa kā sira kāṭi hajura lai āvau kī jaṃjīra kari payādā hajuri lai āvo | so gurū jabaradāra tau hajuri sauṃ cale haiṃ deṣaiṃ aba usa ke bāba kyā hukama hoya vākānavīsa tau sāṃca vākai dāṣila kīyā thā |

śrī mahārājādhirāja salāmati - phuramāna donau rājauṃ ke tayāra huai haiṃ | dina doya tina mau calaiṃge | mahābata ṣāṃjī ke bahauta tākīda hai ara navāba mahābata ṣāṃjī sauṃ pātasāhajī bahauta miharavāṃnagī phuramāvai haiṃ | ṣilavati mau bulāya radabadala karaiṃ hai jī | ara sāhijādā ajīmusāṃjī bahauta mutavajahai haiṃ jī |

śrī mahārājādhirāja salāmati - mītī caita sudi 9 sanīsaravāra navāba mahābata ṣāṃ baṃde koṃ bulāya puchā jo rājauṃ kī kyā ṣabari hai taba baṃde ṣata rājā ajīta syaṃghajī vā pravāṃnau śrī jī baṃde ke nāva sādira huvā thā so gujarānā taba ṣata hīṃdui tau baṃde kau saumpi dīyā ara pravānau paḍhi āpanī jeba mau rāṣā phuramāyā jo tau pātasāhajī kauṃ gujarāṃnaigā so pātasāhajī sauṃ araja karī so pātasāhajī phuramāyā jo ajīta syaṃgha ke vakīla sauṃ tākīdi karau hakīkati araja pahuṃcāvai so bhaṃḍārī ke joṛī ajīta syaṃghajī kī āi tisa-mau sāhijādājī kauṃ arajadāsati āi hakīma salema kauṃ ṣata āyā navāba mahābata ṣāṃjī koṃ purasā kā ṣata āyā vā ijāphā vā ṣitāba huvā thā tisa kā mubārakabāda āyau so bhaṃḍārī navāba koṃ gujarāṃnā taba bhaṃḍārī koṃ māphika hukama pātasāhajī ke navāba tākīdi phuramāi jo liṣau sitāba āṃvai vakata kāṃma kā hai |

śrī mahārājādhirāja salāmati - mahārājā ajīta syaṃghajī arajadāsati sāhijādājī kauṃ vā ṣata hakīma salema kauṃ vā navāba mahābata ṣāṃjī kauṃ mubārakabāda kā āyā ara sarakāra kī trapha kā aba taka na āyā so aba sitāba ināyata hoya jī |

śrī mahārājādhirāja salāmati - mī. caita sudī 10 dītavāra pātasāhajī kā kuca lāhaura kauṃ huvā | ṣabari yā hai jo tisa (--------)-ha lāhaura maṃjala dra maṃjala calaiṃ jī |

śrī mahārājādhirāja salāmati - hukama āyā jo dāuda ṣāṃ ke nava amīrala umarāva kā ṣata auraṃgabāda ke purā bābati liṣāya bhejiyau | so baṃde māphika hukama ke jagajīvana dāsa koṃ bhejā thā so jagajivana dāsa amīrala umarāva sauṃ araja karī taba navāba phuramāyā jo rājājī kā ṣāta hama koṃ āvaigā | taba hama dāuda ṣāṃ koṃ ṣata liṣi deṃge | so thailī tau baṃdā pāsa thī pā-(---) | alakāba binā ṣata liṣā jāya nahī | so baṃdā umedavāra hai jo ṣata tathā alakāba amīrala umarāva kauṃ sitāba ināyata hoya |

śrī mahārājādhirāja salāmata - hukama āyā jo mojābāda kī pahailī kisati ke rupayā sarakāra kā gahaiṇāṃ dhari dīyā so bhalāṃ karī so ṣāṃnājāda umedavāra hai jo huṃḍī sitāba ināyata hoya jī | mohakaṃma syaṃghajī ke paresāṃnī jyādā hai dusarī kisata puje païsā magaiṃge jī |

śrī mahārājādhirāja salāmati - baṃde ke nāva pārasī pravāṃnā ināyati huvā thā bābati kuṃca rājā ajīta syaṃghajī ke meṛatā sauṃ so āṃni pahuṃcā baṃdā sarapharāja huvā baṃdā cāhai thā jo pravāṃnā navāba mahābata ṣāṃjī ko gujarāṃnau taba bhaṃḍārī ṣīvasī ṣabari pāi taba kahāya bhejā jo pahailī pravāṃnau mhāṃ nai paḍhājyau | jaba navāba nai dīṣājyau taba mai pravāṃnā bhaṃḍārī kauṃ deṣāyā | dodarāja munasī sauṃ paḍhāya pheri baṃde sauṃ kahā jo hama rāti koṃ navāba mahābati ṣāṃjī pāsa gaai the | ara ṣata rājā ajīta syaṃghajī kā āyā thā so gujarāṃnā so navāba mhāṃ sauṃ tākīdi karī taba mhe araja pahuṃ pahuṃcāi (sic!) jo āja tāṃī sāṃbhari pahuṃce hoyaṃge | tuma yā pravāṃnā gujarāṃnau matī iṃ pravāṃnā sauṃ mhe jhuṭhā parasyāṃ tisa vāsataiṃ baṃdā nai pravāṃnā navāba koṃ na gujarāṃnā jī |

śrī mahārājādhirāja salāmati - lasakara mai sāhijādau kī va umarāvoṃ vāra-baradārī ke uṃta mukāṃmāti kī ṣabari para kosa pacīsa tīsa caraneṃ gaai the pātasāhajī acāṃnacaka kā kuṃca kīyā so isa maṃjala tau jisa tisa bhāṃti bāra pāṃca pāṃca sāta sāta phiri bāra baradārī lyāai taba sabauṃ pātasāhajī sau araja karī jo ina ḍerauṃ doya mukāṃma hoṃya | taba pātasāhajī phuramāyā jo mukāṃma koi karau matī hukama huvā jo pesaṣāṃnā calai so mitī caita sudi 11 somavāra pesaṣāṃnā āgeṃ kauṃ calā hukama huvā jo paṃca kosa sauṃ maṃjala kami na hoya |

śrī mahārājādhirāja salāmati - rusatama dila ṣāṃ kauṃ sirapeca ināyata kari dasa hajāra suvāra kī phauja sāthe de āge koṃ bidā kīyā | hukama huvā jo aika maṃjala āgāu calā jāya |

śrī mahārājājī salāmatī - rāṃma syaṃgha rupa syaṃgha kā beṭā jo (-----------) tisa kā manasaba māraphati sāhijādā raphīsāṃ bahādara kī nau sadī cha sai suvāra kā huvā hai | so sanaṃda sāhijādājī ke jasaula tayāra karāṃvai hai | so rāṃma syaṃgha baṃde ke dere (sic!) āya kahī jo syau syaṃgha kī tau purī parī ara harāṃma-ṣorī una ke māthe ṭhāharī tuma aika arajadāsati hajuri koṃ kari dyau jo huṃ hajura jāya cākarī karauṃ bājabāgīra jo mahārājājī bakasaiṃge so ṣāya dauri cākarī karauṃgā | isa manasaba lene sauṃ merā bhī janama ṣarāba hotā hai | taba baṃde juvāba dīyā jo binā marajī hajuri kī mere pāsa arajadāsati karī jāya nahī | taba kahā jo mere vāsataiṃ hajuri koṃ arajadāsati karau jo dilāsā ko pravāṃnau āvai tau hajuri jāṃva | jai ṣātra mamāraka mai pasaṃda āvai tau usa ke nāva pravāṃnā sādira hoya jī |

śrī mahārājādhirāja salāmati - baṃdā lasakara mai sababa mahaiṃgāi ke sababa bahauta paresāṃnī ṣaiṃcī vā karaja bahauta huvā | so jāṃna māla saba śrī jī kā hai jisa mai saba (------------) karaiṃ | so hukaṃma phuramāvaiṃge jī | ara dayārāṃma pesadasata hakīkati araja pahuṃcāvaiṃgā jī |

śrī mahārājādhirāja salāmatī - pātasāhajī lāhaura pahuṃcane kā aṭhā rā kuṃca aṭhā rā mukāṃma mukarara kīyā chaiṃ jī |

mī. caita sudī 12 saṃvata 1768 |||||