www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 61

arajadāsatī karāṃra mītī jeṭha sudī 3 budhavāra kī līṣī hajurī bhejī hai jī | sau sārī hakīkatī araja pahucailī jī |

śrī mahārāṃjājī salāmatī - pātasāhajī naṃdī pāra utare tīsarai dīna sāhījādā ajīma sānajī kā kāraṣāne utare ara suvārī kī tayārī hui taba sāhījādaijī phuramāyā jo hamārā bāṛā ghāṭa parī jāya ṣaṛā karau | taba māphīka hukama bagasarīyā vāṃ phoja tayāra hoi ghāṭa parī āi | taba rusatama dīla ṣāṃ kahī jo mai pātasāhī bāṛā koi uṭhāu nahī | taba sāhījādājī sau araja pahucī taba sāhījādaijī rusatama dīla ṣā sau kahāya bhejī jo jīsa bhātī ora sāhījādauṃ kā bāṛā baiṭhā thāṃ tīsa bhātī hamārā bāṛā baiṭhāvo | taba rusatama dīla ṣā phauja vā barakaṃdājoṃ sauṃ pula parī laṛāi ko tayāra huye | taba sāhījādājī ke logo lāṭhī ṭhigā kīyāṃ | taba rusatama dīla ṣā ke bhī logoṃ lāṭhī calāi | taba sāhījādaijī phuramāi jo rusatama dīla ṣā koṃ mārī lyauha | taba rusatama dīla ṣā nāva caḍhī bhājī pāra utarī āyāṃ ara phoja bhājī una ke lasakara mai gaï | taba sāhījādaijī āpanā bāṛā baiṭhāyāṃ phoja ṣaṛī rāṣī āpa pāra utare | ara āgīlā ḍerā kosa cyarī uparī thāṃ tahā dāṣīla huye | tīsarai pahaira saba hakīkatī pātasāhajī sau araja karī taba pātasāhajī rusatama dīla ṣā sau itarāṃja huye ara cele bheje jo rusatama dīla ṣā ko hajurī le āyo | pula parī rusatama dīla ṣā kā loga na rahai ara āgai rusatama dīla ṣā kā ḍerā yeka majala āgai ucalai the | so abai hukama huvā jo ḍerā gaṃja kī pachāṛī karai so aba tāi to yetī itarājī hui hai ara abai jo ṭhāharailī so araja liṣaulo jī |

śrī mahārāṃjādhīrāṃja salāmatī - aba ke pula parī rusatama dīla ṣāṃ bahota lasakara sau jyādatī kari so aisī kade āṣyau deṣī na kāṃno sunī bhale bhale manasabadāro kā vā byāpāryau kāṃ vā garība gura vāṃ ko ghaṇo hī māla luṭyau | so aisā bahaidā kade deṣyā na sunyāṃ | ara rusatama dīla ṣā kā logā māla luṭyau ghoṛā vā uṭa pāchai ru. 2 ara baila pāchai rupayo 1 līyo | ara mana mānyau tyau le le loga koṃ pāra utaryau | so logo kā baṛā nukasāna huvāṃ | taba jarurī jānī bhaṃḍārī ṣīvasī vā baṃdai navāba mahābata ṣājī nai arajī līṣī dīnī hī jo rusatama dīla ṣā kī to yā trabīta hai hamāra pāra utaraṇā kīsa bhātī hoya | taba navāba nāva doi vā jasola cyarī bheje vā cobadāroṃ kā mīradhā bhejyāṃ ara phuramāyā jo tuma jāi āchī tarahai pāra utārī lyāṃvo | taba śrī mahārāṃjājī kā teja paratāpa sau sāre sātha so pāra utare hai jī |

śrī mahārāṃjājī salāmatī - rusatama dīla ṣā pātasāhajī koṃ arajī līṣī dī jo hukama hoya to pula parī hāsīla lyauha rupayā lāṣa sau jyādā paidā hoyage | so pātasāhajī javāba na dīyāṃ | ora hakīkatī hoyalī sau sārī pāchā the araja pahucāulo jī |

śrī mahārāṃjādhīrāṃja salāmatī - mītī jeṭha sudī 7 dītavāra dopahairo ādhī vā meha vā volāṃ dyoḍha pahaira taka aise pare jo kisī umarāṃva kā ḍerā sābuta na rahyāṃ ara pahāṛa kī ro āi so sāhījādājī hādara sāha bahādara vā (---) pātasāhī kā ḍerā mai pāṇī kamarī savāṇā (?) pāṇī caḍhyāṃ | ara lasakara kī matā āpanī parāi (?) bahota hui | ara pātasāhajī kā jālyau mai bhī hātha hātha pānī caḍhyā ara pātasāhajī kai vāṃ sāhījādo kai saba asavārī maradānī vā janānī cyārī pahaira rātī ṣaṛī rahī savārā hukama huvā jo lasakara agīlā ḍeroṃ jāi so ādhā yeka lasakara to agīlā ḍerā āyāṃ ara pātasāhajī vā saba sāhījāde dopahairo āya ḍero dāṣīla huye jī | ara ādhā lasakara pāchīlā hī ḍerā paṛyā hai | sau jyau jyau pāṇī lasakara mai ghaṭai hai jyau jyau loga lasakara mai āvai hai jī |

śrī mahārāṃjājī salāmatī - mītī jeṭha sudī 9 maṃgalavāra pesaṣānāṃ āgā kuca lyāṃ so ṣabarī hai jo rāṃhu ke āgai kosa doi jāi ṣaṛā hoi | mītī jeṭha sudī 10 budhavāra pātasāhajī āya ḍero dāṣīla huye jī |

śrī mahārāṃjājī salāmatī - pātasāhajī kai kuca kī nīpaṭa tākīda hai | ara behatha naṃdī parī pula baṃdhābā kā hukama huvā hai jī | ara garu kī ṣabarī lasakara mai yahai jo basaï paṭhāṇo kā gāva thā so paṭhāṇa bahota dīnoṃ sau rāṣī rahe the so garu una parī caḍhī jāi rāṛī karī | so paṭhāṇa hajari doi kāmī āye ara kabīlā una kā saba johara (--------) saba hajāra pāca ādamī kāmī āye ara gāva luṭī gayāṃ ara sāhījādā mojadīna kā phojadāra oraṃgābāda kā usa tarapha thāṃ so usa sau bhī garu āi mukābīlā kīyāṃ | soṃ koi to lasakara mai kahai hai jo kāmī āyā ara koi kahai hai jo bhājī gayāṃ | ara jaṣamī huvāṃ so garu kā ṭhahora ṭhahora jora bahota hai | ara garu kī ṣabarī lāṣī-jaṃgala kī hai jī |

śrī mahārājādhīrāṃja salāmatī - rāṃjā udota syaṃgha budelā kī ruṣasadī māraphatī sāhījādā raphī sānajī kī ṭhāharī so sīropāva nikasyā hai varata pāyā nahī hai | isa vāsatai rāṃjā udota syaṃgha ko sīṣa isa vāsatai hui jo rājā satarasāla ke keteīka gāva ina ke desa ke bahota dīno sau dabe the | pherī udota syaṃghajī vai gāva apanai nīcai dabāi līye pherī aba kai rāṃjā satarasāla desa ko bīdā huvāṃ taba desa jāi ara vai gāva to apanai tālaka karī līye ara keteīka gāva ina ke navāsīra sau māre tisa vāsatai pātasāhajī sau araja pahucāi desa ko ruṣasada hoya hai jī | ora samācāra hoilā so pāchā the araja pahucāulo jī |

mītī jeṭha sudī 11 saṃ. 1768 |||||