www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 86

|| śrī mahārājādhirāja mahārājā

|| śrī jai siṃghajī

||:|| svasti śrī mahārājadhirāja mahārājā śrī caraṇa kamalāṃnu khāṃnāṃjāda khāka pāya paṃ. jagajīvana dāsa likhataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa the bhalā chai | śrī mahārājājī rā sīkha smācāra sāsatā prasāda karāvajau jī | śrījī māita hai dhaṇī hai śrī paramesurajī rī jāyagā hai | mhe śrījī rā khāṃnāṃjāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī suṃ maharavāṃna hai | śrī mahārājājī sukha pāyajau jī | pāṃna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| mahārājā salāṃmata - gājī khāṃ bahādara urapha rusatama dīla khāṃ bahādara nai mītī du-bhādavā badi 8 sanavāra keda kara lāhora kā kīlā mai toka jaṃjīra kara beṛī ḍāla kaida kīyo ghara jabata huvau |

| mahārājā salāmata - gājī khāṃ bahādara nai dasa hajāra suvāra kī phoja suṃ guru kī tabīha nai salataṃja (sic!) nadī utara rāha me suṃ hajarata rukasata kīyo tho | su tamāma mulaka kā sāhara gāṃva to saba luṭa līyā ara mahamada amī khāṃ bhī dasa bārā hajāra suvāra suṃ guru kī taṃbīha ne thā ora saba phojadāra jmīdāra taïnāta thā aba tāiṃ guru pahāṛāṃ me raho taba tāiṃ to sārāṃ mulaka pātisāhī sahara kasabā baṃda karabā ka-sā-ha kīyā (?) | aba guru pahāṛāṃ mai suṃ nīkasayāṃ suṃ doya cāra kosa kā taphāyata su-ḍābara kī tarapha gayo taba gājī khāṃ suṃ mahamada amī khāṃ suṃ taṃbīha na hui guru yāṃ ke āge hoya nīkasa gayo ise khāṃ paṭhāṇa jīlā ko hai tī mhamada amī khāṃ su va gājī khāṃ suṃ kahī laṛāi ḍālo gājī khāṃ bahādara uhāṃ suṃ phoja smeta bhāge su hajura suṃ dasa kosa ṭhoṛa rahī tahāṃ su arajadāsata kī ja keteka matalaba jarurī hai su ru-ba-ru araja karane ke hai isa vāsate hajura kadama-bosī kara jahāṃ hukama hoya tahāṃ jāuṃ hukama huvā guru kai sīra kī sātha āyoge taba kadama-bosī hoyagī aba bhī phīra jā matalaba hoya su arajī kara bheja gurajadāra pohacaṇa pāyai hī nhī ka sāṃjha kuṃ lāhora sahara mai āye phoja koi pohacī koi na pohacīyā araja hui taba mahābata khāṃjī isalāṃma khāṃ tobakhānā kā dārogā ne mukhalasa khāṃ nai kotavāla nai hukama huvo kaida kara le āyo so bhādavā badi 7 sukravāra saba phojāṃ jāya deḍa-pahara rāta gayāṃ sahara kā pāsa suṃ kaida kara le āyā ādhī rāta kā amala me kaida kīyāṃ le āpaṇa kī araja hui taba ādhīrāta tāiṃ to gulāla bāṛamera hosayāra huyāṃ beṛī ḍāla pālakī me beṭhāya saba lasakara dekho sāhara kā kīlā mai kaida kīyo kabīlo suhāga-purai bhejaṇa ko hukama huvo māla matāha saba jabata hui isalāṃma khāṃ tobakhāṃnāṃ ko dārogo sāhara kā kīlā mai kaida kīyāṃ beṭho hai saba phoja para aitarājī hai bohata bara tarapha hosī ora bhī kaï keda kījailā su pāchāṃ suṃ pai dara pai arajadāsatāṃ karasuṃ jī |

| mahārājā salāmata - mahamada amī khāṃ kī khabara hai guru kai pāchai lago gayo hai

| mahārājā salāmata - isā me jau khātara mubāraka me āye ara mahārājā ajīta sighajī kī masalahata me āye to doṛa pahāṛa me beṭhaṇa na dīje ara pakaṛa līje to baḍo mujaro hoya baḍo marātaba hoya jī |

| bhādavā badi 5 guravāra mahābata khāṃjī kai mījmānī hīdāyatulā khāṃ kī hui pahara dīna rahāṃ suṃ bhaṃḍārījī dīvānajī khāṃnājāda va rāṇāṃjī kā chatrasāla budele ke mutasadī saba mahābata khājī ke jāye (--)-ṭha rahai mahābata khāṃjī pahara dīna rahāṃ suṃ hīdāyatulā khāṃjī kā munatajara beṭhā rahā su pahara rāta gayo hīdāyatulā khāṃjī āyā hamīdudī khāṃjī yāṃ kī radabadala me he su ghaṛī (-) cāra-(---)

gayāṃ āye pīchai tīnu mīla aika cabutare para beṭhe pahara rāta gayāṃ pachai navāba saba ne bulāyā hīdāyatulā khāṃjī ko judo judo mujaro karāyo no no rupayā sārā najara kīyā doya doya rupayā rākhā saba kī dīlāsā kī jī dīyā najīkī dīlāsa karī hamīdudī khāṃjī kī no no rupayā najara kīyā kahī kā rākhyā nhī khelanāṃ kā moracāṃ me thā su vo majakura kīyo ikhalāsa jāhara kīyo khāṃnāṃjāda bhī yā moracāṃ me tho su mhārāja kā ikhalāsa kī araja kī ghaṛī aika beṭhāya rukasata kīyā aba dīna aika doya mai saba hīdāyatulā khāṃjī ke ḍere jāsī jī |

| khāṃnājāda hīdāyatulā khāṃjī ke hājara rahai hai śrījī ko bohata ikhalāsa jāhara karai hai jī |

| kīrapārāma hīdāyatulā khāṃjī ko pesadasata hai tī kī māraphata cāra mahīnāṃ su radabadala hai vai|yai suṃ dīvānajī mīlāye saba badagī kī araja kī su dīvānajī arajadāsa karasī jī |

| lāhora kā jaisighapurā kā mutasadīyāṃ ne khāṃṇādāra jahāṃdāra śāhajī kā le dīyā phīla khāṃno manai karāya dīyo purā mai āja tāiṃ khera salāha hai |

| kokalatāśā khāṃ kā bāga kī hīḍolā kī bohata mahāphajata hoya jī |

| mahārājā salāmata - gaja sigha va sāha manohara dāsa ijārāṃ kī mukarara kare he su mahārājā salāmata - jetapurā kī va gājī kā thaṇāṃ kī ṭhīka paṛai hai ora bhī paraganāṃ lesāṃ jī | sāhukāra kī jāmanī bhejajai juṃ paṭā līkhāyalā jī |

| nāranola kī nīyābata kī radabadala ṭhaharatī dīse he āge nāyaba de he tī suṃ ijāphā dīyā va kharaca dīyā le sakajai jī ke nāva hukama hoya tī ke hī nāva sanada karāyāṃ saba hakīkata gajasigha sāha manohara dāsa arajadāsata karasī jī |

| sāṃ. 1768 6. bhādau badi 9 raya gajara bajatāṃ rayaba gajara bajatāṃ |||||