www.mathias-metzger.de
Ansi UTF-8 Devanagari


Vakil Report 88

|| śrī mahārājādhirāja mahārājā śrī jai sighajī

||:|| svasti śrī mahārājādhirāja mahārājā śrī caraṇa kamalānu ṣāṃnājāda ṣāka pāya pāṃ. jagajīvana dāsa liṣataṃ | tasalīma baṃdagī avadhārajau jī | aṭhā kā smācāra śrī mahārājājī rā teja pratāpa kara bhalā chai | śrī mahārājājī rā sīṣa smācāra sāsatā prasāda karāvajau jī | śrī mahārājā māita hai dhaṇī hai | śrī paramesura jī kī jāyagā hai | mhe śrī mahārājājī rā ṣāṃnājāda baṃdā hāṃ | śrī pātisāhajī śrī mahārājājī the maharavāṃna hai | śrī mahārājā suṣa pāvajau jī | pāna gaṃgājala ārogaṇa rā jatana phuramāvajau jī |

| apraca śrī mahārājājī rau paravāṃno ṣāṃnājāda navājī ro āyāṃ ghaṇāṃ dīna huvā su baṃda navājī rā paravāṃnāṃ sāsatā ināyata phuramāvajau jī |

| mahārājā salāmata - devatī sāṃ cārī kā rupayāṃ ko kola haṃgāmo kara rahā hai bulākī caṃda nai dura karāye hai nusarata yāra ṣāṃ kai havālai karāyo cāhai hai tī suṃ yāṃ kā rupayāṃ kī esī sabīla hoya ja paraganā me koi ṣalala na karai | sāhajahānāṃbāda kā vākā suṃ araja pohacī ja bāga va ramano kāṭai hai sīkārāṃ ṣele hai so bajanasa pharada mahābata ṣāṃjī pāsa pātisāhajī bheja dī su mahābata ṣāṃjī bajanasa pharada bhaṃḍārījī nai dīvānajī nai paḍhāi nakala vai pharada kī le hajura bhejī hai su najara gujarasī | navāba kahai thā javāṃba tāṃ su hajarata buro māṃnai hai duṣa pāvai hai aba (---) gayo he jo isā mai śrījī ḍābara kī tarapha āvai to baḍo mujaro hoya taba bhaṃḍārījī kahī mo ne rukasata kīje to huṃ le āuṃ taba navāba kaho mhāro to mohana hai ja huṃ pātisāhajī suṃ yā araja karuṃ ara i araja karābā me to yā jāhara hoya jayai bhī uṭha gayā cāhai hai ara deḍha doya mahīnāṃ huvā jahānābāda me beṭha rahā bhāṃta bhāṃta kī taadī kare he su su kyā masalhata hai baṇī baṇāi bāta kuṃ bīgāṛai hai aba tākīda liṣau ja ḍābara āye ara jo jo matalaba liṣaige su saba saraṃjāṃma pāvegā | bhaṃḍārījī ghaṇī hī bātāṃ kahī gujarāta ko subo dīje (---)- pyārai ke ghāṭa kī ṣīdamata dīje ora ke imana kī taraṃgāṃ (?) kahī paṇa be-dīmāga hoya ghara me navāba uṭha gayā aba bhaṃḍārījī kahe he navāba to na māṃnī sāhajādā ajīmajī suṃ bhī kaha deṣāṃ | śrījī salāṃmata - āge to dasa bāra sāhajādājī suṃ kaha cukā hai javāba pāya cukā hai aba deṣaje kāiṃ hukama karai paṇa yāṃ bātāṃ suṃ rasa tuṭa to jāya hai tī suṃ śrījī kī ṣātara mubāraka mai āve to mhārājā ajīta sighajī ne smajhāya kahajau cākarī karaṇī hoya pātisāhajī suṃ rasa rāṣaṇo hoya desme (sic!) phera ṣalala karaṇo nhoya rājā rājaprajā cena cāhe he to ye bātāṃ aba choḍa de dīla lagāya cākarī karai mujaro kara dīṣāye guru ne pakaṛa lyāvai sīra le āye|āve pache jo jo bātāṃ araja kare su saba maṃjura hoya ara dīlī me beṭhā bhāṃta bhāṃta kī phuramāya sa kari to aṣatayāra hai pahalī pātisāhajī kī hajura ṣāṃnā ṣāṃnāṃ derī no tho jo pātisāhajī ora taraha ko bhī kahī ke bāba kahatā to vo smālha le to aba to chokarāṃ kī majalasa rahī he saba laṛakā laṛakā hī hai pātisāhajī kī bāta rame aye he su hī kara beṭhe he yesā|vesā (?) smayā me to cākarī suṃ bohata ṣabaradāra rahasī vo hī pesa paṛasī tī suṃ śrījī smajhāya dīlī suṃ cakarāya ḍābara sītāba padhārajo jī | ara kurachetra pāsa āyo taba matalabāṃ kīyā jaba (-) araja kīje to saba maṃjura hoya jī |

śrījī salāṃmata - a-(-)-ra tāiṃ saba bāta rasa-me he ara kuca kara ḍābara padhārā taba saba matalaba bhī hosī pātisāhajī ko dīla sāpha hosī ijāphā lesāṃ jāgīrāṃ lesāṃ jo jo cāhasāṃ su saba hosī ṣalaka jādā hosī jī |

| gājī ṣāṃ ke cālīsa lāṣa rupayā to nīkala cukā kīroṛa deḍha kīroṛa nakada-jīnasa matāha jabata hosī |

| śrījī dīlī suṃ kuca karai to sarahaṃda kī phojadārī ko talāsa karāṃ dīlī va lāhora bīca saba mulaka śrījī kai ohadai hoya jī |

| pātisāha kī ṣabara hai jahānābāda ne kuca karai kuca kī tākīda hai |

| hukama huvo gājī ṣāṃ kī koi araja karasī ve|ye-ko bhī yo hī hāla karasāṃ adha sera bīcai jī me cāra païsā bhara luṇa vo roja kara dīyo jī |

| śrījī salāṃmata - nāranola kī va gājī kā thāṃṇāṃ kī va jetapurā kī to pahalī cukī su arajadāsata karī hai aba lālasoṭa ko cukāvo su gajasigha va sīdhī manoharadāsa kī arajadāsata suṃ māluma hosī jī | māmalā mālī me agaraca ṣāṃnājāda ko kāṃma na hai paṇa hajura suṃ paravāṃno āyo nenasuṣajī liṣo aṭhe dīvāna bhī byārīdāsajī tākīda karī tī suṃ ṭhoṛa ṭhoṛa phīra cukāyāṃ hāṃ pachai hajura para rāṣāṃ hāṃ hajura me jo kāṃma pasaṃda hoya tī kī to jāṃmanī deṇa ko hukama āve jī |

| śrījī salāṃmata - rājā māna sighajī rājā mhā sighajī mīrajārājājī rājā rāṃma sighajī mhārājā bīsana sighajī kā rāja mai darabāra me navīsaṃdāṃ ko cobadārāṃ ko ṣaraca sadā hoya āyo hai ara śrī mahārājājī kā amala mai ālamagīra chatāṃ darabāra me ṣaraca huvau hai |

aba logāṃ ne na dīje he i mai ṭhoṛa ṭhoṛa ṣāṃnājādā kī badanāmī hai | śrījī hī ṣātara mubāraka me lyāve jo loga ṭhoṛa ṭhīkāṇāṃ kā deḍha sai barasa suṃ pāya āyā hai dasa rājāṃ kā amala me pāyo dasa vakīlā dīyo śrījī kā sarakāra suṃ ṣāṃnājāda sadā de āyo hoya ara aba na deto ṣāṃnājāda nekī bhāṃta choḍe kuṃ kara darabārāṃ me āvaṇa jāṇa dai kāṃma kuṃ kara hoya tī suṃ umedavāra huṃ sadā pāya āyā hoya su daphatara deṣa hukama hoya ja sadā dīyo karuṃ tanaṣāha kahī ṭhoṛa hoya ja payādāṃ kī cīṭhī karuṃ su dai ujarana karai śrījī ne māluma hai vakīla loga to pahalī cobadāra ṣīdamatagāra ḍhaleta vageraha sva-logāṃ ne roja dara-māhā ināma to hārīṃ (?) deta ba ijata suṃ umarāvāṃ kane āvaṇa jāṇe dai aika mhābata ṣāṃ kai hī āyāṃ hāṃ su kāīṃ ṣaraca lāgaiha su dīvānajī kī jmā ṣaraca suṃ māluma hoto hosī su vakīla ne to saba mutasadīyāṃ ke jāṇo paṛe he tī su umedavāra huṃ cobadārāṃ ko ṣaraca maṃjura hoya ara ināyata hoya ara navīsaṃdā sadā pāye he su pāvai |

| sāṃ. 1768 bhādavā badi 11 bhomavāra |||||